Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 157
अबोध्यग्निर्ज्म उदेति सूर्यो वयुषाश्चन्द्रा मह्यावो अर्चिषा | 
आयुक्षातामश्विना यातवे रथं परासावीद देवः सविता जगत पर्थक || 
यद युञ्जाथे वर्षणमश्विना रथं घर्तेन नो मधुना कषत्रमुक्षतम | 
अस्माकं बरह्म पर्तनासु जिन्वतं वयं धना शूरसाता भजेमहि || 
अर्वां तरिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः | 
तरिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद दविपदे चतुष्पदे || 
आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम | 
परायुस्तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा || 
युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः | 
युवमग्निं च वर्षणावपश्च वनस्पतीन्रश्विनावैरयेथाम || 
युवं ह सथो भिषजा भेषजेभिरथो ह सथो रथ्या राथ्येभिः | 
अथो ह कषत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ||
abodhyaghnirjma udeti sūryo vyuṣāścandrā mahyāvo arciṣā | 
āyukṣātāmaśvinā yātave rathaṃ prāsāvīd devaḥ savitā jaghat pṛthak || 
yad yuñjāthe vṛṣaṇamaśvinā rathaṃ ghṛtena no madhunā kṣatramukṣatam | 
asmākaṃ brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi || 
arvāṃ tricakro madhuvāhano ratho jīrāśvo aśvinoryātu suṣṭutaḥ | 
trivandhuro maghavā viśvasaubhaghaḥ śaṃ na ā vakṣad dvipade catuṣpade || 
ā na ūrjaṃ vahatamaśvinā yuvaṃ madhumatyā naḥ kaśayā mimikṣatam | 
prāyustāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā || 
yuvaṃ ha gharbhaṃ jaghatīṣu dhattho yuvaṃ viśveṣu bhuvaneṣvantaḥ | 
yuvamaghniṃ ca vṛṣaṇāvapaśca vanaspatīnraśvināvairayethām || 
yuvaṃ ha stho bhiṣajā bheṣajebhiratho ha stho rathyā rāthyebhiḥ | 
atho ha kṣatramadhi dhattha ughrā yo vāṃ haviṣmānmanasā dadāśa ||
Next: Hymn 158