Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 156
भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्न एवया उ सप्रथाः | 
अधा ते विष्णो विदुषा चिदर्ध्य सतोमो यज्ञश्चराध्यो हविष्मता || 
यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति | 
यो जातमस्य महतो महि बरवत सेदु शरवोभिर्युज्यं चिदभ्यसत || 
तमु सतोतारः पूर्व्यं यथा विद रतस्य गर्भं जनुषापिपर्तन | 
आस्य जानन्तो नाम चिद विवक्तन महस्ते विष्णो सुमतिं भजामहे || 
तमस्य राजा वरुणस्तमश्विना करतुं सचन्त मारुतस्य वेधसः | 
दाधार दक्षमुत्तममहर्विदं वरजं च विष्णुः सखिवानपोर्णुते || 
आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्ते सुक्र्त्तरः | 
वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत ||
bhavā mitro na śevyo ghṛtāsutirvibhūtadyumna evayā u saprathāḥ | 
adhā te viṣṇo viduṣā cidardhya stomo yajñaścarādhyo haviṣmatā || 
yaḥ pūrvyāya vedhase navīyase sumajjānaye viṣṇave dadāśati | 
yo jātamasya mahato mahi bravat sedu śravobhiryujyaṃ cidabhyasat || 
tamu stotāraḥ pūrvyaṃ yathā vida ṛtasya gharbhaṃ januṣāpipartana | 
āsya jānanto nāma cid vivaktana mahaste viṣṇo sumatiṃ bhajāmahe || 
tamasya rājā varuṇastamaśvinā kratuṃ sacanta mārutasya vedhasaḥ | 
dādhāra dakṣamuttamamaharvidaṃ vrajaṃ ca viṣṇuḥ sakhivānaporṇute || 
ā yo vivāya sacathāya daivya indrāya viṣṇuḥ sukṛte sukṛttaraḥ | 
vedhā ajinvat triṣadhastha āryaṃ ṛtasya bhāghe yajamānamābhajat ||
Next: Hymn 157