Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 155
पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत | 
या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना || 
तवेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति | 
या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः || 
ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे | 
दधाति पुत्रो.अवरं परं पितुर्नाम तर्तीयमधि रोचने दिवः || 
तत-तदिदस्य पौंस्यं गर्णीमसीनस्य तरतुरव्र्कस्य मीळ्हुषः | 
यः पार्थिवानि तरिभिरिद विगामभिरुरु करमिष्टोरुगायाय जीवसे || 
दवे इदस्य करमणे सवर्द्र्शो.अभिख्याय मर्त्यो भुरण्यति | 
तर्तीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः || 
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत | 
बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ||
pra vaḥ pāntamandhaso dhiyāyate mahe śūrāya viṣṇave cārcata | 
yā sānuni parvatānāmadābhyā mahastasthaturarvateva sādhunā || 
tveṣamitthā samaraṇaṃ śimīvatorindrāviṣṇū sutapā vāmuruṣyati | 
yā martyāya pratidhīyamānamit kṛśānorasturasanāmuruṣyathaḥ || 
tā īṃ vardhanti mahyasya pauṃsyaṃ ni mātarā nayati retase bhuje | 
dadhāti putro.avaraṃ paraṃ piturnāma tṛtīyamadhi rocane divaḥ || 
tat-tadidasya pauṃsyaṃ ghṛṇīmasīnasya traturavṛkasya mīḷhuṣaḥ | 
yaḥ pārthivāni tribhirid vighāmabhiruru kramiṣṭorughāyāya jīvase || 
dve idasya kramaṇe svardṛśo.abhikhyāya martyo bhuraṇyati | 
tṛtīyamasya nakirā dadharṣati vayaścana patayantaḥ patatriṇaḥ || 
caturbhiḥ sākaṃ navatiṃ ca nāmabhiścakraṃ na vṛttaṃ vyatīnravīvipat | 
bṛhaccharīro vimimāna ṛkvabhiryuvākumāraḥ pratyetyāhavam ||
Next: Hymn 156