Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 154
विष्णोर्नु कं वीर्याणि पर वोचं यः पार्थिवानि विममेरजांसि | 
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः || 
पर तद विष्णु सतवते वीर्येण मर्गो न भीमः कुचरो गिरिष्ठाः | 
यस्योरुषु तरिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा || 
पर विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वर्ष्णे | 
य इदं दीर्घं परयतं सधस्थमेको विममे तरिभिरित पदेभिः || 
यस्य तरी पूर्णा मधुना पदान्यक्षीयमाणा सवधयामदन्ति | 
य उ तरिधातु पर्तिवीमुत दयामेको दाधार भुवनानि विश्वा || 
तदस्य परियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति | 
उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः || 
ता वं वास्तून्युश्मसि गमध्यै यत्र गावो भूरिश्र्ङगायासः | 
अत्राह तदुरुगायस्य वर्ष्णः परमं पदमव भाति भूरि ||
viṣṇornu kaṃ vīryāṇi pra vocaṃ yaḥ pārthivāni vimamerajāṃsi | 
yo askabhāyaduttaraṃ sadhasthaṃ vicakramāṇastredhorughāyaḥ || 
pra tad viṣṇu stavate vīryeṇa mṛgho na bhīmaḥ kucaro ghiriṣṭhāḥ | 
yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni viśvā || 
pra viṣṇave śūṣametu manma ghirikṣita urughāyāya vṛṣṇe | 
ya idaṃ dīrghaṃ prayataṃ sadhasthameko vimame tribhirit padebhiḥ || 
yasya trī pūrṇā madhunā padānyakṣīyamāṇā svadhayāmadanti | 
ya u tridhātu pṛtivīmuta dyāmeko dādhāra bhuvanāni viśvā || 
tadasya priyamabhi pātho aśyāṃ naro yatra devayavo madanti | 
urukramasya sa hi bandhuritthā viṣṇoḥ pade parame madhva utsaḥ || 
tā vaṃ vāstūnyuśmasi ghamadhyai yatra ghāvo bhūriśṛṅghāayāsaḥ | 
atrāha tadurughāyasya vṛṣṇaḥ paramaṃ padamava bhāti bhūri ||
Next: Hymn 155