Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 170
न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम | 
अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति || 
किं न इन्द्र जिघांससि भरातरो मरुतस्तव | 
तेभिः कल्पस्व साधुया मा नः समरणे वधीः || 
किं नो भरातरगस्त्य सखा सन्नति मन्यसे | 
विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि || 
अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः | 
तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै || 
तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः | 
इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि ||
na nūnamasti no śvaḥ kastad veda yadadbhutam | 
anyasyacittamabhi saṃcareṇyamutādhītaṃ vi naśyati || 
kiṃ na indra jighāṃsasi bhrātaro marutastava | 
tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ || 
kiṃ no bhrātaraghastya sakhā sannati manyase | 
vidmā hi teyathā mano.asmabhyamin na ditsasi || 
araṃ kṛṇvantu vediṃ samaghnimindhatāṃ puraḥ | 
tatrāmṛtasya cetanaṃ yajñaṃ te tanavāvahai || 
tvamīśiṣe vasupate vasūnāṃ tvaṃ mitrāṇāṃ mitrapate dheṣṭhaḥ | 
indra tvaṃ marudbhiḥ saṃ vadasvādha prāśāna ṛtuthā havīṃṣi ||
Next: Hymn 171