Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 148
मथीद यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम | 
नि यं दधुर्मनुष्यासु विक्षु सवर्ण चित्रं वपुषे विभावम || 
ददानमिन न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन | 
जुषन्त विश्वन्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः || 
नित्ये चिन नु यं सदने जग्र्भ्रे परशस्तिभिर्दधिरे यज्ञियसः | 
पर सू नयन्त गर्भयन्त इष्टावश्वासो न रथ्योररहणाः || 
पुरूणि दस्मो नि रिणाति जम्भैराद रोचते वन आ विभावा | 
आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून || 
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति | 
अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारो अरक्षन ||
mathīd yadīṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam | 
ni yaṃ dadhurmanuṣyāsu vikṣu svarṇa citraṃ vapuṣe vibhāvam || 
dadānamin na dadabhanta manmāghnirvarūthaṃ mama tasya cākan | 
juṣanta viśvanyasya karmopastutiṃ bharamāṇasya kāroḥ || 
nitye cin nu yaṃ sadane jaghṛbhre praśastibhirdadhire yajñiyasaḥ | 
pra sū nayanta ghṛbhayanta iṣṭāvaśvāso na rathyorarahaṇāḥ || 
purūṇi dasmo ni riṇāti jambhairād rocate vana ā vibhāvā | 
ādasya vāto anu vāti śocirasturna śaryāmasanāmanu dyūn || 
na yaṃ ripavo na riṣaṇyavo gharbhe santaṃ reṣaṇā reṣayanti | 
andhā apaśyā na dabhannabhikhyā nityāsa īṃ pretāro arakṣan ||
Next: Hymn 149