Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 149
महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ | 
उप धरजन्तमद्रयो विधन्नित || 
स यो वर्षा नरां न रोदस्योः शरवोभिरस्ति जीवपीतसर्गः | 
पर यः सस्राणः शिश्रीत योनौ || 
आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व | 
सूरो न रुरुक्वाञ्छतात्मा || 
अभि दविजन्मा तरी रोचनानि विश्व रजांसि शुशुचनो अस्थात | 
होता यजिष्ठो अपां सधस्थे || 
अयं स होत यो दविजन्मा विश्वा दधे वार्याणि शरवस्या | 
मर्तो यो अस्मै सुतुको ददाश ||  
mahaḥ sa rāya eṣate patirdannina inasya vasunaḥ pada ā | 
upa dhrajantamadrayo vidhannit || 
sa yo vṛṣā narāṃ na rodasyoḥ śravobhirasti jīvapītasarghaḥ | 
pra yaḥ sasrāṇaḥ śiśrīta yonau || 
ā yaḥ puraṃ nārmiṇīmadīdedatyaḥ kavirnabhanyo nārva | 
sūro na rurukvāñchatātmā || 
abhi dvijanmā trī rocanāni viśva rajāṃsi śuśucano asthāt | 
hotā yajiṣṭho apāṃ sadhasthe || 
ayaṃ sa hota yo dvijanmā viśvā dadhe vāryāṇi śravasyā | 
marto yo asmai sutuko dadāśa ||  
Next: Hymn 150