Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 147
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः | 
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः || 
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः | 
पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने || 
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन | 
ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः || 
यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन | 
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः || 
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन | 
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ||
kathā te aghne śucayanta āyordadāśurvājebhirāśuṣāṇāḥ | 
ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayantadevāḥ || 
bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ | 
pīyati tvo anu tvo ghṛṇāti vandāruste tanvaṃ vandeaghne || 
ye pāyavo māmateyaṃ te aghne paśyanto andhaṃ duritādarakṣan | 
rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ || 
yo no aghne ararivānaghāyurarātīvā marcayati dvayena | 
mantro ghuruḥ punarastu so asmā anu mṛkṣīṣṭa tanvaṃ duruktaiḥ || 
uta vā yaḥ sahasya pravidvān marto martaṃ marcayati dvayena | 
ataḥ pāhi stavamāna stuvantamaghne mākirno duritāya dhāyīḥ ||
Next: Hymn 148