Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 139
अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे | 
यद ध कराणा विवस्वति नाभा संदायि नव्यसी | 
अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः || 
यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना | 
युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम || 
धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः || 
युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः | 
युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा | 
परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये || 
अचेति दस्रा वय  नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु | 
अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये | 
पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः || 
शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम | 
मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन || 
वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः | 
ते तवा मन्दन्तु दावने महे चित्राय राधसे | 
गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि || 
ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः | 
यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन | 
वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा || 
मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः | 
यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम | 
अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम || 
दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः | 
तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः | 
तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा || 
होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः | 
जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना | 
अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः || 
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ | 
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ||
astu śrauṣaṭ puro aghnīṃ dhiyā dadha ā nu tac chardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe | 
yad dha krāṇā vivasvati nābhā saṃdāyi navyasī | 
adha pra sū na upa yantu dhītayo devāṃ achā na dhītayaḥ || 
yad dha tyan mitrāvaruṇāv ṛtād adhy ādadāthe anṛtaṃ svena manyunā dakṣasya svena manyunā | 
yuvor itthādhi sadmasv apaśyāma hiraṇyayam || 
dhībhiś cana manasā svebhir akṣabhiḥ somasya svebhir akṣabhiḥ || 
yuvāṃ stomebhir devayanto aśvināśrāvayanta iva ślokam āyavo yuvāṃ havyābhy āyavaḥ | 
yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā | 
pruṣāyante vām pavayo hiraṇyaye rathe dasrā hiraṇyaye || 
aceti dasrā vy  nākam ṛṇvatho yuñjate vāṃ rathayujo diviṣṭiṣv adhvasmāno diviṣṭiṣu | 
adhi vāṃ sthāma vandhure rathe dasrā hiraṇyaye | 
patheva yantāv anuśāsatā rajo 'ñjasā śāsatā rajaḥ || 
śacībhir naḥ śacīvasū divā naktaṃ daśasyatam | 
mā vāṃ rātir upa dasat kadā canāsmad rātiḥ kadā cana || 
vṛṣann indra vṛṣapāṇāsa indava ime sutā adriṣutāsa udbhidas tubhyaṃ sutāsa udbhidaḥ | 
te tvā mandantu dāvane mahe citrāya rādhase | 
ghīrbhir ghirvāha stavamāna ā ghahi sumṛḷīko na ā ghahi || 
o ṣū ṇo aghne śṛṇuhi tvam īḷito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ | 
yad dha tyām aṅghirobhyo dhenuṃ devā adattana | 
vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā || 
mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ | 
yad vaś citraṃ yughe-yughe navyaṃ ghoṣād amartyam | 
asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram || 
dadhyaṅ ha me januṣam pūrvo aṅghirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ | 
teṣāṃ deveṣv āyatir asmākaṃ teṣu nābhayaḥ | 
teṣām padena mahy ā name ghirendrāghnī ā name ghirā || 
hotā yakṣad vanino vanta vāryam bṛhaspatir yajati vena ukṣabhiḥ puruvārebhir ukṣabhiḥ | 
jaghṛbhmā dūraādiśaṃ ślokam adrer adha tmanā | 
adhārayad ararindāni sukratuḥ purū sadmāni sukratuḥ || 
ye devāso divy ekādaśa stha pṛthivyām adhy ekādaśa stha | 
apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam ||
Next: Hymn 140