Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 138
पर-पर पूष्णस तुविजातस्य शस्यते महित्वम अस्य तवसो न तन्दते सतोत्रम अस्य न तन्दते | 
अर्चामि सुम्नयन्न अहम अन्त्यूतिम मयोभुवम | 
विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः || 
पर हि तवा पूषन्न अजिरं न यामनि सतोमेभिः कर्ण्व रणवो यथा मर्ध उष्ट्रो न पीपरो मर्धः | 
हुवे यत तवा मयोभुवं देवं सख्याय मर्त्यः | 
अस्माकम आङगूषान दयुम्निनस कर्धि वाजेषु दयुम्निनस कर्धि || 
यस्य ते पूषन सख्ये विपन्यवः करत्वा चित सन्तो ऽवसा बुभुज्रिर इति करत्वा बुभुज्रिरे | 
ताम अनु तवा नवीयसीं नियुतं राय ईमहे | 
अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव || 
अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व शरवस्यताम अजाश्व | 
ओ षु तवा वव्र्तीमहि सतोमेभिर दस्म साधुभिः | 
नहि तवा पूषन्न अतिमन्य आघ्र्णे न ते सख्यम अपह्नुवे ||
pra-pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate | 
arcāmi sumnayann aham antyūtim mayobhuvam | 
viśvasya yo mana āyuyuve makho deva āyuyuve makhaḥ || 
pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ | 
huve yat tvā mayobhuvaṃ devaṃ sakhyāya martyaḥ | 
asmākam āṅghūṣān dyumninas kṛdhi vājeṣu dyumninas kṛdhi || 
yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire | 
tām anu tvā navīyasīṃ niyutaṃ rāya īmahe | 
aheḷamāna uruśaṃsa sarī bhava vāje-vāje sarī bhava || 
asyā ū ṣu ṇa upa sātaye bhuvo 'heḷamāno rarivāṃ ajāśva śravasyatām ajāśva | 
o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ | 
nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve ||
Next: Hymn 139