Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 140
वेदिषदे परियधामाय सुद्युते धासिम इव पर भरा योनिम अग्नये | 
वस्त्रेणेव वासया मन्मना शुचिं जयोतीरथं शुक्रवर्णं तमोहनम || 
अभि दविजन्मा तरिव्र्दन्नं रज्यते संवत्सरे वाव्र्धे जग्धमी पुनः | 
अन्यस्यासा जिह्वय जेन्यो वर्षा नयन्येन वनिनोम्र्ष्ट वरणः || 
कर्ष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मतरा शिशुम | 
पराचजिह्वं धवसयन्तं तर्षुच्युतमा साच्यं कुपयं वर्धनं पितुः || 
मुमुक्ष्वो मनवे मनवस्यते रघुद्रुवः कर्ष्णसीतास ऊ जुवः | 
असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः || 
आदस्य ते धवसयन्तो वर्थेरते कर्ष्णमभ्वं महि वर्पःकरिक्रतः | 
यत सीं महीमवनिं पराभि मर्म्र्शदभिश्वसन सतनयन्नेति नानदत || 
भूषन न यो.अधि बभ्रूषु नम्नते वर्षेव पत्नीरभ्येति रोरुवत | 
ओजायमानस्तन्वश्च शुम्भते भीमो न शर्न्गादविधव दुर्ग्र्भिः || 
स संस्तिरो विष्टिरः सं गर्भयति जनन्नेव जानतीर्नित्य आ शये | 
पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद वर्पः पित्रोः कर्ण्वते सचा || 
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः परायवे पुनः | 
तासां जरां परमुञ्चन्नेति नानददसुं परं जनयञ जीवमस्त्र्तम || 
अधीवसं परि मतु रिहन्नह तुविग्रेभिः सत्वभिर्याति वि जरयः | 
वयो दधत पद्वते रेरिहत सदानु शयेनी सचतेवर्तनीरह || 
अस्माकमग्ने मघवत्सु दीदिह्यध शवसीवान वर्षभो दमूनाः | 
अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः || 
इदमग्ने सुधितं दुर्धितादधि परियादु चिन मन्मनः परेयो अस्तु ते | 
यत ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यंवनसे रत्नमा तवम || 
रथाय नावमुत नो गर्हाय नित्यारित्रां पद्वतीं रास्यग्ने | 
अस्माकं वीरानुत नो मघोनो जनांश्च या] पारयाच्छर्म या च || 
अभी नो अग्न उक्थमिज्जुगुर्या दयावाक्षामा सिन्धवश्च सवगूर्ताः | 
गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ||
vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim aghnaye | 
vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam || 
abhi dvijanmā trivṛdannaṃ ṛjyate saṃvatsare vāvṛdhe jaghdhamī punaḥ | 
anyasyāsā jihvaya jenyo vṛṣā nyanyena vaninomṛṣṭa varaṇaḥ || 
kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi matarā śiśum | 
prācajihvaṃ dhvasayantaṃ tṛṣucyutamā sācyaṃ kupayaṃ vardhanaṃ pituḥ || 
mumukṣvo manave manavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ | 
asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśavaḥ || 
ādasya te dhvasayanto vṛtherate kṛṣṇamabhvaṃ mahi varpaḥkarikrataḥ | 
yat sīṃ mahīmavaniṃ prābhi marmṛśadabhiśvasan stanayanneti nānadat || 
bhūṣan na yo.adhi babhrūṣu namnate vṛṣeva patnīrabhyeti roruvat | 
ojāyamānastanvaśca śumbhate bhīmo na śṛnghādavidhava durghṛbhiḥ || 
sa saṃstiro viṣṭiraḥ saṃ ghṛbhayati jananneva jānatīrnitya ā śaye | 
punarvardhante api yanti devyamanyad varpaḥ pitroḥ kṛṇvate sacā || 
tamaghruvaḥ keśinīḥ saṃ hi rebhira ūrdhvāstasthurmamruṣīḥ prāyave punaḥ | 
tāsāṃ jarāṃ pramuñcanneti nānadadasuṃ paraṃ janayañ jīvamastṛtam || 
adhīvasaṃ pari matu rihannaha tuvighrebhiḥ satvabhiryāti vi jrayaḥ | 
vayo dadhat padvate rerihat sadānu śyenī sacatevartanīraha || 
asmākamaghne maghavatsu dīdihyadha śvasīvān vṛṣabho damūnāḥ | 
avāsyā śiśumatīradīdervarmeva yutsu parijarbhurāṇaḥ || 
idamaghne sudhitaṃ durdhitādadhi priyādu cin manmanaḥ preyo astu te | 
yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃvanase ratnamā tvam || 
rathāya nāvamuta no ghṛhāya nityāritrāṃ padvatīṃ rāsyaghne | 
asmākaṃ vīrānuta no maghono janāṃśca yā] pārayāccharma yā ca || 
abhī no aghna ukthamijjughuryā dyāvākṣāmā sindhavaśca svaghūrtāḥ | 
ghavyaṃ yavyaṃ yanto dīrghāheṣaṃ varamaruṇyo varanta ||
Next: Hymn 141