Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 125
पराता रत्नं परातरित्वा दधाति तं चिकित्वान परतिग्र्ह्यानि धत्ते | 
तेन परजां वर्धयमान आयू रायस पोषेण सचते सुवीरः || 
सुगुरसत सुहिरण्यः सवश्वो बर्हदस्मै वय इन्द्रो दधाति | 
यस्त्वायन्तं वसुना परातरित्वो मुक्षीजयेव पदिमुत्सिनाति || 
आयमद्य सुक्र्तं परातरिछन्निष्टेः पुत्रं वसुमता रथेन | 
अंशोः सुतं पायय मत्सरस्य कषयद्वीरं वर्धय सून्र्ताभिः || 
उप कषरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं चधेनवः | 
पर्णन्तं च पपुरिं च शरवस्यवो घर्तस्य धारा उप यन्ति विश्वतः || 
नाकस्य पर्ष्ठे अधि तिष्ठति शरितो यः पर्णाति स ह देवेषु गछति | 
तस्मा आपो घर्तमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा || 
दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः | 
दक्षिणावन्तो अम्र्तं भजन्ते दक्षिणावन्तः पर तिरन्त आयुः || 
मा पर्णन्तो दुरितमेन आरन मा जारिषुः सूरयः सुव्रतासः | 
अन्यस्तेषां परिधिरस्तु कश्चिदप्र्णन्तमभि सं यन्तु शोकाः ||
prātā ratnaṃ prātaritvā dadhāti taṃ cikitvān pratighṛhyāni dhatte | 
tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ || 
sughurasat suhiraṇyaḥ svaśvo bṛhadasmai vaya indro dadhāti | 
yastvāyantaṃ vasunā prātaritvo mukṣījayeva padimutsināti || 
āyamadya sukṛtaṃ prātarichanniṣṭeḥ putraṃ vasumatā rathena | 
aṃśoḥ sutaṃ pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhiḥ || 
upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ cadhenavaḥ | 
pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvataḥ || 
nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu ghachati | 
tasmā āpo ghṛtamarṣanti sindhavastasmā iyaṃ dakṣiṇā pinvate sadā || 
dakṣiṇāvatāmidimāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ | 
dakṣiṇāvanto amṛtaṃ bhajante dakṣiṇāvantaḥ pra tiranta āyuḥ || 
mā pṛṇanto duritamena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ | 
anyasteṣāṃ paridhirastu kaścidapṛṇantamabhi saṃ yantu śokāḥ ||
Next: Hymn 126