Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 126
अमन्दान सतोमान पर भरे मनीषा सिन्धावधि कषियतो भाव्यस्य | 
यो मे सहस्रममिमीत सवानतूर्तो राजा शरवैछमानः || 
शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान परयतान सद्य आदम | 
शतं कक्षीवानसुरस्य गोनां दिवि शरवो.अजरमा ततान || 
उप मा शयावाः सवनयेन दत्ता वधूमन्तो दश रथासोस्थुः | 
षष्टिः सहस्रमनु गव्यमागात सनत कक्षीवानभिपित्वे अह्नाम || 
चत्वारिंशद दशरथस्य शोणाः सहस्रस्याग्रे शरेणिंनयन्ति | 
मदच्युतः कर्शनावतो अत्यान कक्षीवन्त उदम्र्क्षन्त पज्राः || 
पूर्वामनु परयतिमा ददे वस्त्रीन युक्तानष्टावरिधायसो गाः | 
सुबन्धवो ये विश्या इव वरा अनस्वन्तः शरव ऐषन्त पज्राः || 
आगधिता परिगधिता या कशीकेव जङगहे | 
ददाति मह्यं यादुरि याशूनां भोज्या शता || 
उपोप मे परा मर्श मा मे दभ्राणि मन्यथाः | 
सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ||
amandān stomān pra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya | 
yo me sahasramamimīta savānatūrto rājā śravaichamānaḥ || 
śataṃ rājño nādhamānasya niṣkāñchatamaśvān prayatān sadya ādam | 
śataṃ kakṣīvānasurasya ghonāṃ divi śravo.ajaramā tatāna || 
upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāsoasthuḥ | 
ṣaṣṭiḥ sahasramanu ghavyamāghāt sanat kakṣīvānabhipitve ahnām || 
catvāriṃśad daśarathasya śoṇāḥ sahasrasyāghre śreṇiṃnayanti | 
madacyutaḥ kṛśanāvato atyān kakṣīvanta udamṛkṣanta pajrāḥ || 
pūrvāmanu prayatimā dade vastrīn yuktānaṣṭāvaridhāyaso ghāḥ | 
subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ || 
āghadhitā parighadhitā yā kaśīkeva jaṅghahe | 
dadāti mahyaṃ yāduri yāśūnāṃ bhojyā śatā || 
upopa me parā mṛśa mā me dabhrāṇi manyathāḥ | 
sarvāhamasmi romaśā ghandhārīṇāmivāvikā ||
Next: Hymn 127