Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 124
उषा उछन्ती समिधाने अग्ना उद्यन सूर्य उर्विया जयोतिरश्रेत | 
देवो नो अत्र सविता नवर्थं परासावीद दविपत पर चतुष्पदित्यै || 
अमिनती दैव्यानि वरतानि परमिनती मनुष्या युगानि | 
ईयुषीणामुपमा शश्वतीनामायतीनां परथमोषा वयद्यौत || 
एषा दिवो दुहिता परत्यदर्शि जयोतिर्वसाना समना पुरस्तात | 
रतस्य पन्थामन्वेति साधु परजानतीव न दिशो मिनाति || 
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरक्र्त परियाणि | 
अद्मसन न ससतो बोधयन्ती शश्वत्तमागात पुनरेयुषीणाम || 
पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यक्र्त पर केतुम | 
वयु परथते वितरं वरीय ओभा पर्णन्ती पित्रोरुपस्था || 
एवेदेषा पुरुतमा दर्शे कं नाजामिं न परि वर्णक्ति जामिम | 
अरेपसा तन्वा शाशदाना नार्भादीषते न महोविभाती || 
अभ्रातेव पुंस एति परतीची गर्तारुगिव सनये धनानाम | 
जायेय पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः || 
सवसा सवस्रे जयायस्यै योनिमारैगपैत्यस्याः परतिचक्ष्येव | 
वयुछन्ती रश्मिभिः सूर्यस्याञ्ज्यङकते समनगा इवव्राः || 
आसां पूर्वासामहसु सवसॄणामपरा पूर्वामभ्येति पश्चात | 
ताः परत्नवन नव्यसीर्नूनमस्मे रेवदुछन्तु सुदिना उषासः || 
पर बोधयोषः पर्णतो मघोन्यबुध्यमानाः पणयः ससन्तु | 
रेवदुछ मघवद्भ्यो मघोनि रेवत सतोत्रे सून्र्ते जारयन्ती || 
अवेयमश्वैद युवतिः पुरस्ताद युङकते गवामरुणानामनीकम | 
वि नूनमुछादसति पर केतुर्ग्र्हं-गर्हमुप तिष्ठाते अग्निः || 
उत ते वयश्चिद वसतेरपप्तन नरश्च ये पितुभाजो वयुष्टौ | 
अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय || 
अस्तोढ्वं सतोम्या बरह्मणा मे.अवीव्र्धध्वमुशतीरुषासः | 
युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं चवाजम ||
uṣā uchantī samidhāne aghnā udyan sūrya urviyā jyotiraśret | 
devo no atra savitā nvarthaṃ prāsāvīd dvipat pra catuṣpadityai || 
aminatī daivyāni vratāni praminatī manuṣyā yughāni | 
īyuṣīṇāmupamā śaśvatīnāmāyatīnāṃ prathamoṣā vyadyaut || 
eṣā divo duhitā pratyadarśi jyotirvasānā samanā purastāt | 
ṛtasya panthāmanveti sādhu prajānatīva na diśo mināti || 
upo adarśi śundhyuvo na vakṣo nodhā ivāvirakṛta priyāṇi | 
admasan na sasato bodhayantī śaśvattamāghāt punareyuṣīṇām || 
pūrve ardhe rajaso aptyasya ghavāṃ janitryakṛta pra ketum | 
vyu prathate vitaraṃ varīya obhā pṛṇantī pitrorupasthā || 
evedeṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim | 
arepasā tanvā śāśadānā nārbhādīṣate na mahovibhātī || 
abhrāteva puṃsa eti pratīcī ghartārughiva sanaye dhanānām | 
jāyeya patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ || 
svasā svasre jyāyasyai yonimāraighapaityasyāḥ praticakṣyeva | 
vyuchantī raśmibhiḥ sūryasyāñjyaṅkte samanaghā ivavrāḥ || 
āsāṃ pūrvāsāmahasu svasṝṇāmaparā pūrvāmabhyeti paścāt | 
tāḥ pratnavan navyasīrnūnamasme revaduchantu sudinā uṣāsaḥ || 
pra bodhayoṣaḥ pṛṇato maghonyabudhyamānāḥ paṇayaḥ sasantu | 
revaducha maghavadbhyo maghoni revat stotre sūnṛte jārayantī || 
aveyamaśvaid yuvatiḥ purastād yuṅkte ghavāmaruṇānāmanīkam | 
vi nūnamuchādasati pra keturghṛhaṃ-ghṛhamupa tiṣṭhāte aghniḥ || 
ut te vayaścid vasaterapaptan naraśca ye pitubhājo vyuṣṭau | 
amā sate vahasi bhūri vāmamuṣo devi dāśuṣe martyāya || 
astoḍhvaṃ stomyā brahmaṇā me.avīvṛdhadhvamuśatīruṣāsaḥ | 
yuṣmākaṃ devīravasā sanema sahasriṇaṃ ca śatinaṃ cavājam ||
Next: Hymn 125