Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 123
पर्थू रथो दक्षिणाया अयोज्यैनं देवासो अम्र्तासो अस्थुः | 
कर्ष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषायक्षयाय || 
पूर्वा विश्वस्माद भुवनादबोधि जयन्ती वाजं बर्हती सनुत्री | 
उच्चा वयख्यद युवतिः पुनर्भूरोषा अगन परथमा पूर्वहूतौ || 
यदद्य भागं विभजासि नर्भ्य उषो देवि मर्त्यत्रा सुजाते | 
देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय || 
गर्हं-गर्हमहना यात्यछा दिवे-दिवे अधि नामा दधाना | 
सिषासन्ती दयोतना शश्वदागादग्रम-अग्रमिद भजतेवसूनाम || 
भगस्य सवसा वरुणस्य जामिरुषः सून्र्ते परथमा जरस्व | 
पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन || 
उदीरतां सून्र्ता उत पुरन्धीरुदग्नयः शुशुचानासोस्थुः | 
सपार्हा वसूनि तमसापगूळ्हाविष कर्ण्वन्त्युषसो विभातीः || 
अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते | 
परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन || 
सद्र्शीरद्य सद्र्शीरिदु शवो दीर्घं सचन्ते वरुणस्यधाम | 
अनवद्यास्त्रिंशतं योजनान्येकैका करतुं परियन्ति सद्यः || 
जानत्यह्नः परथमस्य नाम शुक्रा कर्ष्णादजनिष्ट शवितीची | 
रतस्य योषा न मिनाति धामाहर अहर्निष्क्र्तमाचरन्ती || 
कन्येव तन्वा शाशदानानेषि देवि देवमियक्षमाणम | 
संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कर्णुषे विभाती || 
सुसंकाशा मात्र्म्र्ष्टेव योषाविस्तन्वं कर्णुषे दर्शे कम | 
भद्रा तवमुषो वितरं वयुछ न तत ते अन्या उषसोनशन्त || 
अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य | 
परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमानाुषासः || 
रतस्य रश्मिमनुयछमाना भद्रम-भद्रं करतुमस्मासु धेहि | 
उषो नो अद्य सुहवा वयुछास्मासु रायो मघवत्सु च सयुः ||
pṛthū ratho dakṣiṇāyā ayojyainaṃ devāso amṛtāso asthuḥ | 
kṛṣṇādudasthādaryā vihāyāścikitsantī mānuṣāyakṣayāya || 
pūrvā viśvasmād bhuvanādabodhi jayantī vājaṃ bṛhatī sanutrī | 
uccā vyakhyad yuvatiḥ punarbhūroṣā aghan prathamā pūrvahūtau || 
yadadya bhāghaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte | 
devo no atra savitā damūnā anāghaso vocati sūryāya || 
ghṛhaṃ-ghṛhamahanā yātyachā dive-dive adhi nāmā dadhānā | 
siṣāsantī dyotanā śaśvadāghādaghram-aghramid bhajatevasūnām || 
bhaghasya svasā varuṇasya jāmiruṣaḥ sūnṛte prathamā jarasva | 
paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena || 
udīratāṃ sūnṛtā ut purandhīrudaghnayaḥ śuśucānāsoasthuḥ | 
spārhā vasūni tamasāpaghūḷhāviṣ kṛṇvantyuṣaso vibhātīḥ || 
apānyadetyabhyanyadeti viṣurūpe ahanī saṃ carete | 
parikṣitostamo anyā ghuhākaradyauduṣāḥ śośucatā rathena || 
sadṛśīradya sadṛśīridu śvo dīrghaṃ sacante varuṇasyadhāma | 
anavadyāstriṃśataṃ yojanānyekaikā kratuṃ pariyanti sadyaḥ || 
jānatyahnaḥ prathamasya nāma śukrā kṛṣṇādajaniṣṭa śvitīcī | 
ṛtasya yoṣā na mināti dhāmāhar aharniṣkṛtamācarantī || 
kanyeva tanvā śāśadānāneṣi devi devamiyakṣamāṇam | 
saṃsmayamānā yuvatiḥ purastādāvirvakṣāṃsi kṛṇuṣe vibhātī || 
susaṃkāśā mātṛmṛṣṭeva yoṣāvistanvaṃ kṛṇuṣe dṛśe kam | 
bhadrā tvamuṣo vitaraṃ vyucha na tat te anyā uṣasonaśanta || 
aśvāvatīrghomatīrviśvavārā yatamānā raśmibhiḥ sūryasya | 
parā ca yanti punarā ca yanti bhadrā nāma vahamānāuṣāsaḥ || 
ṛtasya raśmimanuyachamānā bhadram-bhadraṃ kratumasmāsu dhehi | 
uṣo no adya suhavā vyuchāsmāsu rāyo maghavatsu ca syuḥ ||
Next: Hymn 124