Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 120
का राधद धोत्राश्विना वां को वां जोष उभयोः | 
कथा विधात्यप्रचेताः || 
विद्वांसाविद दुरः पर्छेदविद्वानित्थापरो अचेताः | 
नू चिन नु मर्ते अक्रौ || 
ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य | 
परार्चद दयमानो युवाकुः || 
वि पर्छामि पाक्या न देवान वषट्क्र्तस्याद्भुतस्य दस्रा | 
पातं च सह्यसो युवं च रभ्यसो नः || 
पर या घोषे भर्गवाणे न शोभे यया वाचा यजति पज्रियो वाम | 
परैषयुर्न विद्वान || 
शरुतं गायत्रं तकवानस्याहं चिद धि रिरेभाश्विना वाम | 
आक्षी शुभस पती दन || 
युवं हयास्तं महो रन युवं वा यन निरततंसतम | 
तानो वसू सुगोपा सयातं पातं नो वर्कादघायोः || 
मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गर्हेभ्यो धेनवो गुः | 
सतनाभुजो अशिश्वीः || 
दुहीयन मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै | 
इषे च नो मिमीतं धेनुमत्यै || 
अश्विनोरसनं रथमनश्वं वाजिनावतोः | 
तेनाहं भूरि चाकन || 
अयं समह मा तनूह्याते जनाननु | 
सोमपेयं सुखो रथः || 
अध सवप्नस्य निर्विदे.अभुञ्जतश्च रेवतः | 
उभा ता बस्रि नश्यतः ||
kā rādhad dhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ | 
kathā vidhātyapracetāḥ || 
vidvāṃsāvid duraḥ pṛchedavidvānitthāparo acetāḥ | 
nū cin nu marte akrau || 
tā vidvāṃsā havāmahe vāṃ tā no vidvāṃsā manma vocetamadya | 
prārcad dayamāno yuvākuḥ || 
vi pṛchāmi pākyā na devān vaṣaṭkṛtasyādbhutasya dasrā | 
pātaṃ ca sahyaso yuvaṃ ca rabhyaso naḥ || 
pra yā ghoṣe bhṛghavāṇe na śobhe yayā vācā yajati pajriyo vām | 
praiṣayurna vidvān || 
śrutaṃ ghāyatraṃ takavānasyāhaṃ cid dhi rirebhāśvinā vām | 
ākṣī śubhas patī dan || 
yuvaṃ hyāstaṃ maho ran yuvaṃ vā yan niratataṃsatam | 
tāno vasū sughopā syātaṃ pātaṃ no vṛkādaghāyoḥ || 
mā kasmai dhātamabhyamitriṇe no mākutrā no ghṛhebhyo dhenavo ghuḥ | 
stanābhujo aśiśvīḥ || 
duhīyan mitradhitaye yuvāku rāye ca no mimītaṃ vājavatyai | 
iṣe ca no mimītaṃ dhenumatyai || 
aśvinorasanaṃ rathamanaśvaṃ vājināvatoḥ | 
tenāhaṃ bhūri cākana || 
ayaṃ samaha mā tanūhyāte janānanu | 
somapeyaṃ sukho rathaḥ || 
adha svapnasya nirvide.abhuñjataśca revataḥ | 
ubhā tā basri naśyataḥ ||
Next: Hymn 121