Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 121
कदित्था नॄनः पात्रं देवयतां शरवद गिरो अङगिरसां तुरण्यन | 
पर यदानड विश आ हर्म्यस्योरु करंसते अध्वरे यजत्रः || 
सतम्भीद ध दयां स धरुणं परुषायद रभुर्वाजाय दरविणं नरो गोः | 
अनु सवाजां महिषश्चक्षत वरां मेनामश्वस्य परि मातरं गोः || 
नक्षद धवमरुणीः पूर्व्यं राट तुरो विशामङगिरसामनु दयून | 
तक्षद वज्रं नियुतं तस्तम्भद दयां चतुष्पदे नर्याय दविपादे || 
अस्य मदे सवर्यं दा रतायापीव्र्तमुस्रियाणामनीकम | 
यद ध परसर्गे तरिककुं निवर्तदप दरुहो मानुषस्य दुरो वः || 
तुभ्यं पयो यत पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू | 
शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः || 
अध पर जज्ञे तरणिर्ममत्तु पर रोच्यस्या उषसो न सूरः | 
इन्दुर्येभिराष्ट सवेदुहव्यैः सरुवेण सिञ्चञ जरणाभि धाम || 
सविध्मा यद वनधितिरपस्यात सूरो अध्वरे परि रोधना गोः | 
यद ध परभासि कर्त्व्याननु दयूननर्विशे पश्विषेतुराय || 
अष्टा महो दिव आदो हरी इह दयुम्नासाहमभि योधानौत्सम | 
हरिं यत ते मन्दिनं दुक्षन वर्धे गोरभसमद्रिभिर्वाताप्यम || 
तवमायसं परति वर्तयो गोर्दिवो अश्मानमुपनीतं रभ्वा | 
कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः || 
पुरा यत सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य | 
शुष्णस्य चित परिहितं यदोजो दिवस परि सुग्रथितं तदादः || 
अनु तवा मही पाजसी अचक्रे दयावाक्षामा मदतामिन्द्र कर्मन | 
तवं वर्त्रमाशयानं सिरासु महो वज्रेण सिष्वपोवराहुम || 
तवमिन्द्र नर्यो यानवो नॄन तिष्ठा वातस्य सुयुजो वहिष्ठान | 
यं ते काव्य उशना मन्दिनं दाद वर्त्रहणं पार्यं ततक्ष वज्रम || 
तवं सूरो हरितो रामयो नॄन भरच्चक्रमेतशो नायमिन्द्र | 
परास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून || 
तवं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके | 
पर नो वाजान रथ्यो अश्वबुध्यानिषे यन्धि शरवसे सून्र्तायै || 
मा सा ते अस्मत सुमतिर्वि दसद वाजप्रमहः समिषो वरन्त | 
आ नो भज मघवन गोष्वर्यो मंहिष्ठास्ते सधमादः सयाम ||
kaditthā nṝnḥ pātraṃ devayatāṃ śravad ghiro aṅghirasāṃ turaṇyan | 
pra yadānaḍ viśa ā harmyasyoru kraṃsate adhvare yajatraḥ || 
stambhīd dha dyāṃ sa dharuṇaṃ pruṣāyad ṛbhurvājāya draviṇaṃ naro ghoḥ | 
anu svājāṃ mahiṣaścakṣata vrāṃ menāmaśvasya pari mātaraṃ ghoḥ || 
nakṣad dhavamaruṇīḥ pūrvyaṃ rāṭ turo viśāmaṅghirasāmanu dyūn | 
takṣad vajraṃ niyutaṃ tastambhad dyāṃ catuṣpade naryāya dvipāde || 
asya made svaryaṃ dā ṛtāyāpīvṛtamusriyāṇāmanīkam | 
yad dha prasarghe trikakuṃ nivartadapa druho mānuṣasya duro vaḥ || 
tubhyaṃ payo yat pitarāvanītāṃ rādhaḥ suretasturaṇe bhuraṇyū | 
śuci yat te rekṇa āyajanta sabardughāyāḥ payausriyāyāḥ || 
adha pra jajñe taraṇirmamattu pra rocyasyā uṣaso na sūraḥ | 
induryebhirāṣṭa sveduhavyaiḥ sruveṇa siñcañ jaraṇābhi dhāma || 
svidhmā yad vanadhitirapasyāt sūro adhvare pari rodhanā ghoḥ | 
yad dha prabhāsi kṛtvyānanu dyūnanarviśe paśviṣeturāya || 
aṣṭā maho diva ādo harī iha dyumnāsāhamabhi yodhānautsam | 
hariṃ yat te mandinaṃ dukṣan vṛdhe ghorabhasamadribhirvātāpyam || 
tvamāyasaṃ prati vartayo ghordivo aśmānamupanītaṃ ṛbhvā | 
kutsāya yatra puruhūta vanvañchuṣṇamanantaiḥ pariyāsi vadhaiḥ || 
purā yat sūrastamaso apītestamadrivaḥ phalighaṃ hetimasya | 
śuṣṇasya cit parihitaṃ yadojo divas pari sughrathitaṃ tadādaḥ || 
anu tvā mahī pājasī acakre dyāvākṣāmā madatāmindra karman | 
tvaṃ vṛtramāśayānaṃ sirāsu maho vajreṇa siṣvapovarāhum || 
tvamindra naryo yānavo nṝn tiṣṭhā vātasya suyujo vahiṣṭhān | 
yaṃ te kāvya uśanā mandinaṃ dād vṛtrahaṇaṃ pāryaṃ tatakṣa vajram || 
tvaṃ sūro harito rāmayo nṝn bharaccakrametaśo nāyamindra | 
prāsya pāraṃ navatiṃ nāvyānāmapi kartamavartayo'yajyūn || 
tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritādabhīke | 
pra no vājān rathyo aśvabudhyāniṣe yandhi śravase sūnṛtāyai || 
mā sā te asmat sumatirvi dasad vājapramahaḥ samiṣo varanta | 
ā no bhaja maghavan ghoṣvaryo maṃhiṣṭhāste sadhamādaḥ syāma ||
Next: Hymn 122