Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 119
आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे | 
सहस्रकेतुं वनिनं शतद्वसुं शरुष्टीवानं वरिवोधामभि परयः || 
ऊर्ध्वा धीतिः परत्यस्य परयामन्यधायि शस्मन समयन्त आ दिशः | 
सवदामि घर्मं परति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत || 
सं यन मिथः पस्प्र्धानासो अग्मत शुभे मखा अमिता जायवो रणे | 
युवोरह परवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम || 
युवं भुज्युं भुरमाणं विभिर्गतं सवयुक्तिभिर्निवहन्ता पित्र्भ्य आ | 
यासिष्टं वर्तिर्व्र्षणा विजेन्यं दिवोदासाय महि चेति वामवः || 
युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम | 
आ वां पतित्वं सख्याय जग्मुषी योषाव्र्णीतजेन्या युवां पती || 
युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये | 
युवं शयोरवसं पिप्यथुर्गवि पर दीर्घेण वन्दनस्तार्यायुषा || 
युवं वन्दनं निर्र्तं जरण्यया रथं न दस्रा करणा समिन्वथः | 
कषेत्रादा विप्रं जनथो विपन्यया पर वामत्र विधते दंसना भुवत || 
अगछतं कर्पमाणं परावति पितुः सवस्य तयजसा निबाधितम | 
सवर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः || 
उत सया वां मधुमन मक्षिकारपन मदे सोमस्यौशिजो हुवन्यति | 
युवं दधीचो मन आ विवासथो.अथा शिरः परति वामश्व्यं वदत || 
युवं पेदवे पुरुवारमश्विना सप्र्धां शवेतं तरुतारन्दुवस्यथः | 
शर्यैरभिद्युं पर्तनासु दुष्टरं चर्क्र्त्यमिन्द्रमिव चर्षणीसहम ||
ā vāṃ rathaṃ purumāyaṃ manojuvaṃ jīrāśvaṃ yajñiyaṃ jīvase huve | 
sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhāmabhi prayaḥ || 
ūrdhvā dhītiḥ pratyasya prayāmanyadhāyi śasman samayanta ā diśaḥ | 
svadāmi gharmaṃ prati yantyūtaya ā vāmūrjānī rathamaśvināruhat || 
saṃ yan mithaḥ paspṛdhānāso aghmata śubhe makhā amitā jāyavo raṇe | 
yuvoraha pravaṇe cekite ratho yadaśvinā vahathaḥ sūrimā varam || 
yuvaṃ bhujyuṃ bhuramāṇaṃ vibhirghataṃ svayuktibhirnivahantā pitṛbhya ā | 
yāsiṣṭaṃ vartirvṛṣaṇā vijenyaṃ divodāsāya mahi ceti vāmavaḥ || 
yuvoraśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematurasya śardhyam | 
ā vāṃ patitvaṃ sakhyāya jaghmuṣī yoṣāvṛṇītajenyā yuvāṃ patī || 
yuvaṃ rebhaṃ pariṣūteruruṣyatho himena gharmaṃ paritaptamatraye | 
yuvaṃ śayoravasaṃ pipyathurghavi pra dīrgheṇa vandanastāryāyuṣā || 
yuvaṃ vandanaṃ nirṛtaṃ jaraṇyayā rathaṃ na dasrā karaṇā saminvathaḥ | 
kṣetrādā vipraṃ janatho vipanyayā pra vāmatra vidhate daṃsanā bhuvat || 
aghachataṃ kṛpamāṇaṃ parāvati pituḥ svasya tyajasā nibādhitam | 
svarvatīrita ūtīryuvoraha citrā abhīke abhavannabhiṣṭayaḥ || 
uta syā vāṃ madhuman makṣikārapan made somasyauśijo huvanyati | 
yuvaṃ dadhīco mana ā vivāsatho.athā śiraḥ prati vāmaśvyaṃ vadat || 
yuvaṃ pedave puruvāramaśvinā spṛdhāṃ śvetaṃ tarutāranduvasyathaḥ | 
śaryairabhidyuṃ pṛtanāsu duṣṭaraṃ carkṛtyamindramiva carṣaṇīsaham ||
Next: Hymn 120