Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 118
आ वां रथो अश्विना शयेनपत्वा सुम्र्ळीकः सववान यात्वर्वां | 
यो मर्त्यस्य मनसो जवीयान तरिवन्धुरो वर्षणा वातरंहाः || 
तरिवन्धुरेण तरिव्र्ता रथेन तरिचक्रेण सुव्र्ता यातमर्वाक | 
पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे || 
परवद्यामना सुव्र्ता रथेन दस्राविमं शर्णुतं शलोकमद्रेः | 
किमङग वां परत्यवर्तिं गमिष्ठाहुर्विप्रासोश्विना पुराजाः || 
आ वां शयेनासो अश्विना वहन्तु रथे युक्तास आशवः पतंगाः | 
ये अप्तुरो दिव्यासो न गर्ध्रा अभि परयो नासत्या वहन्ति || 
आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहितासूर्यस्य | 
परि वामश्वा वपुषः पतंगा वयो वहन्त्वरुषा अभीके || 
उद वन्दनमैरतं दंसनाभिरुद रेभं दस्रा वर्षणा शचीभिः | 
निष टौग्र्यं पारयथः समुद्रात पुनश्च्यवानं चक्रथुर्युवानम || 
युवमत्रये.अवनीताय तप्तमूर्जमोमानमश्विनावधत्तम | 
युवं कण्वायापिरिप्ताय चक्षुः परत्यधत्तं सुष्टुतिं जुजुषाणा || 
युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय | 
अमुञ्चतं वर्तिकामंहसो निः परति जङघां विश्पलाया अधत्तम || 
युवं शवेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम | 
जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वर्षणं वीड्वङगम || 
ता वां नरा सववसे सुजाता हवामहे अश्विना नाधमानाः | 
आ न उप वसुमता रथेन गिरो जुसाना सुविताय यातम || 
आ शयेनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः | 
हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो वयुष्टौ ||
ā vāṃ ratho aśvinā śyenapatvā sumṛḷīkaḥ svavān yātvarvāṃ | 
yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ || 
trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātamarvāk | 
pinvataṃ ghā jinvatamarvato no vardhayatamaśvinā vīramasme || 
pravadyāmanā suvṛtā rathena dasrāvimaṃ śṛṇutaṃ ślokamadreḥ | 
kimaṅgha vāṃ pratyavartiṃ ghamiṣṭhāhurviprāsoaśvinā purājāḥ || 
ā vāṃ śyenāso aśvinā vahantu rathe yuktāsa āśavaḥ pataṃghāḥ | 
ye apturo divyāso na ghṛdhrā abhi prayo nāsatyā vahanti || 
ā vāṃ rathaṃ yuvatistiṣṭhadatra juṣṭvī narā duhitāsūryasya | 
pari vāmaśvā vapuṣaḥ pataṃghā vayo vahantvaruṣā abhīke || 
ud vandanamairataṃ daṃsanābhirud rebhaṃ dasrā vṛṣaṇā śacībhiḥ | 
niṣ ṭaughryaṃ pārayathaḥ samudrāt punaścyavānaṃ cakrathuryuvānam || 
yuvamatraye.avanītāya taptamūrjamomānamaśvināvadhattam | 
yuvaṃ kaṇvāyāpiriptāya cakṣuḥ pratyadhattaṃ suṣṭutiṃ jujuṣāṇā || 
yuvaṃ dhenuṃ śayave nādhitāyāpinvatamaśvinā pūrvyāya | 
amuñcataṃ vartikāmaṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam || 
yuvaṃ śvetaṃ pedava indrajūtamahihanamaśvinādattamaśvam | 
johūtramaryo abhibhūtimughraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgham || 
tā vāṃ narā svavase sujātā havāmahe aśvinā nādhamānāḥ | 
ā na upa vasumatā rathena ghiro jusānā suvitāya yātam || 
ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ | 
have hi vāmaśvinā rātahavyaḥ śaśvattamāyā uṣaso vyuṣṭau ||
Next: Hymn 119