Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 117
मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम | 
बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः || 
यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति | 
येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम || 
रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन | 
मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता || 
अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु | 
सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि || 
सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम | 
शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय || 
तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन | 
शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम || 
युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय | 
घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम || 
युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय | 
परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम || 
पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम | 
सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम || 
एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः | 
यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम || 
सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता | 
अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम || 
कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा | 
हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन || 
युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः | 
युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत || 
युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना | 
युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः || 
अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान | 
निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति || 
अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य | 
वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण || 
शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा | 
आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे || 
शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति | 
जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान || 
मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः | 
अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः || 
अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम | 
युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम || 
यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा | 
अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय || 
आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम | 
स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम || 
सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे | 
अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम || 
हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम | 
तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू || 
एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन | 
बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम ||
madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām | 
barhiṣmatī rātirviśritā ghīriṣā yātaṃ nāsatyopa vājaiḥ || 
yo vāmaśvinā manaso javīyān rathaḥ svaśvo viśa ājighāti | 
yena ghachathaḥ sukṛto duroṇaṃ tena narā vartirasmabhyaṃ yātam || 
ṛṣiṃ narāvaṃhasaḥ pāñcajanyaṃ ṛbīsādatriṃ muñcatho ghaṇena | 
minantā dasyoraśivasya māyā anupūrvaṃ vṛṣaṇā codayantā || 
aśvaṃ na ghūḷhamaśvinā durevairṛṣiṃ narā vṛṣaṇā rebhamapsu | 
saṃ taṃ riṇītho viprutaṃ daṃsobhirna vāṃ jūryanti pūrvyā kṛtāni || 
suṣupvāṃsaṃ na nirṛterupasthe sūryaṃ na dasrā tamasi kṣiyantam | 
śubhe rukmaṃ na darśataṃ nikhātamudūpathuraśvinā vandanāya || 
tad vāṃ narā śaṃsyaṃ pajriyeṇa kakṣīvatā nāsatyā parijman | 
śaphādaśvasya vājino janāya śataṃ kumbhānasiñcataṃ madhūnām || 
yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathurviśvakāya | 
ghoṣāyai cit pitṛṣade durone patiṃ jūryantyā aśvināvadattam || 
yuvaṃ śyāvāya ruśatīmadattaṃ mahaḥ kṣoṇasyāśvinā kaṇvāya | 
pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāyaśravo adhyadhattam || 
purū varpāṃsyaśvinā dadhānā ni pedava ūhathurāśumaśvam | 
sahasrasāṃ vājinamapratītamahihanaṃ śravasyaṃ tarutram || 
etāni vāṃ śravasyā sudānū brahmāṅghūṣaṃ sadanaṃ rodasyoḥ | 
yad vāṃ pajrāso aśvinā havante yātamiṣā ca viduṣe ca vājam || 
sūnormānenāśvinā ghṛṇānā vājaṃ viprāya bhuraṇā radantā | 
aghastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam || 
kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā | 
hiraṇyasyeva kalaśaṃ nikhātamudūpathurdaśame aśvināhan || 
yuvaṃ cyavānamaśvinā jarantaṃ punaryuvānaṃ cakrathuḥ śacībhiḥ | 
yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta || 
yuvaṃ tughrāya pūrvyebhirevaiḥ punarmanyāvabhavataṃ yuvānā | 
yuvaṃ bhujyumarṇaso niḥ samudrād vibhirūhathurṛjrebhiraśvaiḥ || 
ajohavīdaśvinā taughryo vāṃ proḷhaḥ samudramavyathirjaghanvān | 
niṣ ṭamūhathuḥ suyujā rathena manojavasā vṛṣaṇāsvasti || 
ajohavīdaśvinā vartikā vāmāsno yat sīmamuñcataṃ vṛkasya | 
vi jayuṣā yayathuḥ sānvadrerjātaṃ viṣvāco ahataṃ viṣeṇa || 
śataṃ meṣān vṛkye māmahānaṃ tamaḥ praṇītamaśivena pitrā | 
ākṣī ṛjrāśve aśvināvadhattaṃ jyotirandhāya cakrathurvicakṣe || 
śunamandhāya bharamahvayat sā vṛkīraśvinā vṛṣaṇā nareti | 
jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatamekaṃca meṣān || 
mahī vāmūtiraśvinā mayobhūruta srāmaṃ dhiṣṇyā saṃriṇīthaḥ | 
athā yuvāmidahvayat purandhirāghachataṃ sīṃ vṛṣaṇāvavobhiḥ || 
adhenuṃ dasrā staryaṃ viṣakṭāmapinvataṃ śayave aśvināghām | 
yuvaṃ śacībhirvimadāya jāyāṃ nyūhathuḥ purumitrasya yoṣām || 
yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā | 
abhi dasyuṃ bakureṇā dhamantoru jyotiścakrathurāryāya || 
ātharvaṇāyāśvinā dadhīce.aśvyaṃ śiraḥ pratyairayatam | 
sa vāṃ madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāvapikakṣyaṃ vām || 
sadā kavī sumatimā cake vāṃ viśvā dhiyo aśvinā prāvataṃ me | 
asme rayiṃ nāsatyā bṛhantamapatyasācaṃ śrutyaṃ rarāthām || 
hiraṇyahastamaśvinā rarāṇā putraṃ narā vadhrimatyā adattam | 
tridhā ha śyāvamaśvinā vikastamujjīvasa airayataṃsudānū || 
etāni vāmaśvinā vīryāṇi pra pūrvyāṇyāyavo.avocan | 
brahmakṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidathamā vadema ||
Next: Hymn 118