Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 116
नासत्याभ्यां बर्हिरिव पर वर्ञ्जे सतोमानियर्म्यभ्रियेव वातः | 
यावर्भगाय विमदाय जायां सेनाजुवा नयूहतूरथेन || 
वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना | 
तद रासभो नासत्या सहस्रमाजा यमस्य परधने जिगाय || 
तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन मम्र्वानवाहाः | 
तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः || 
तिस्रः कषपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः | 
समुद्रस्य धन्वन्नार्द्रस्य पारे तरिभी रथैः शतपद्भिः षळश्वैः || 
अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे | 
यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम || 
यमश्विना ददथुः शवेतमश्वमघाश्वाय शश्वदित्स्वस्ति | 
तद वां दात्रं महि कीर्तेन्यं भूत पैद्वो वाजीसदमिद धव्यो अर्यः || 
युवं नरा सतुवते पज्रियाय कक्षीवते अरदतं पुरन्धिम | 
कारोतराच्छफादश्वस्य वर्ष्णः शतं कुम्भानसिञ्चतं सुरायाः || 
हिमेनाग्निं घरंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम | 
रबीसे अत्रिमश्विनावनीतमुन निन्यथुः सर्वगणं सवस्ति || 
परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम | 
कषरन्नापो न पायनाय राये सहस्राय तर्ष्यते गोतमस्य || 
जुजुरुषो नासत्योत वव्रिं परामुञ्चतं दरापिमिव चयवानात | 
परातिरतं जहितस्यायुर्दस्रादित पतिमक्र्णुतं कनीनाम || 
तद वां नरा शंस्यं राध्यं चाभिष्टिमन नासत्या वरूथम | 
यद विद्वांसा निधिमिवापगूळ्हमुद दर्शतादूपथुर्वन्दनाय || 
तद वां नरा सनये दंस उग्रमाविष कर्णोमि तन्यतुर्नव्र्ष्टिम | 
दध्यं ह यन मध्वाथर्वणो वामश्वस्य शीर्ष्णा पर यदीमुवाच || 
अजोहवीन नासत्या करा वां महे यामन पुरुभुजा पुरन्धिः | 
शरुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम || 
आस्नो वर्कस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम | 
उतो कविं पुरुभुजा युवं ह कर्पमाणमक्र्णुतं विचक्षे || 
चरित्रं हि वेरिवाछेदि पर्णमाजा खेलस्य परितक्म्यायाम | 
सद्यो जङघामायसीं विश्पलायै धने हिते सर्तवेप्रत्यधत्तम || 
शतं मेषान वर्क्ये चक्षदानं रज्राश्वं तं पितान्धंचकार | 
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन || 
आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वताजयन्ती | 
विश्वे देवा अन्वमन्यत हर्द्भिः समु शरिया नासत्या सचेथे || 
यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता | 
रेवदुवाह सचनो रथो वां वर्षभश्च शिंशुमारश्च युक्ता || 
रयिं सुक्षत्रं सवपत्यमायुः सुवीर्यं नासत्या वहन्ता | 
आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम || 
परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः | 
विभिन्दुना नासत्या रथेन वि पर्वतानजरयू अयातम || 
एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा | 
निरहतं दुछुना इन्द्रवन्ता पर्थुश्रवसो वर्षणावरातीः || 
शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः | 
शयवे चिन नासत्या शचीभिर्जसुरये सतर्यं पिप्यथुर्गाम || 
अवस्यते सतुवते कर्ष्णियाय रजूयते नासत्या शचीभिः | 
पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय || 
दश रात्रीरशिवेना नव दयूनवनद्धं शनथितमप्स्वन्तः | 
विप्रुतं रेभमुदनि परव्र्क्तमुन निन्यथुः सोममिव सरुवेण || 
पर वां दंसांस्यश्विनाववोचमस्य पतिः सयां सुगवः सुवीरः | 
उत पश्यन्नश्नुवन दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम ||
nāsatyābhyāṃ barhiriva pra vṛñje stomāniyarmyabhriyeva vātaḥ | 
yāvarbhaghāya vimadāya jāyāṃ senājuvā nyūhatūrathena || 
vīḷupatmabhirāśuhemabhirvā devānāṃ vā jūtibhiḥ śāśadānā | 
tad rāsabho nāsatyā sahasramājā yamasya pradhane jighāya || 
tughro ha bhujyumaśvinodameghe rayiṃ na kaścin mamṛvānavāhāḥ | 
tamūhathurnaubhirātmanvatībhirantarikṣaprudbhirapodakābhiḥ || 
tisraḥ kṣapastrirahātivrajadbhirnāsatyā bhujyumūhathuḥ pataṃghaiḥ | 
samudrasya dhanvannārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḷaśvaiḥ || 
anārambhaṇe tadavīrayethāmanāsthāne aghrabhaṇe samudre | 
yadaśvinā ūhathurbhujyumastaṃ śatāritrāṃ nāvamātasthivāṃsam || 
yamaśvinā dadathuḥ śvetamaśvamaghāśvāya śaśvaditsvasti | 
tad vāṃ dātraṃ mahi kīrtenyaṃ bhūt paidvo vājīsadamid dhavyo aryaḥ || 
yuvaṃ narā stuvate pajriyāya kakṣīvate aradataṃ purandhim | 
kārotarācchaphādaśvasya vṛṣṇaḥ śataṃ kumbhānasiñcataṃ surāyāḥ || 
himenāghniṃ ghraṃsamavārayethāṃ pitumatīmūrjamasmā adhattam | 
ṛbīse atrimaśvināvanītamun ninyathuḥ sarvaghaṇaṃ svasti || 
parāvataṃ nāsatyānudethāmuccābudhnaṃ cakrathurjihmabāram | 
kṣarannāpo na pāyanāya rāye sahasrāya tṛṣyate ghotamasya || 
jujuruṣo nāsatyota vavriṃ prāmuñcataṃ drāpimiva cyavānāt | 
prātirataṃ jahitasyāyurdasrādit patimakṛṇutaṃ kanīnām || 
tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham | 
yad vidvāṃsā nidhimivāpaghūḷhamud darśatādūpathurvandanāya || 
tad vāṃ narā sanaye daṃsa ughramāviṣ kṛṇomi tanyaturnavṛṣṭim | 
dadhyaṃ ha yan madhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāca || 
ajohavīn nāsatyā karā vāṃ mahe yāman purubhujā purandhiḥ | 
śrutaṃ tacchāsuriva vadhrimatyā hiraṇyahastamaśvināvadattam || 
āsno vṛkasya vartikāmabhīke yuvaṃ narā nāsatyāmumuktam | 
uto kaviṃ purubhujā yuvaṃ ha kṛpamāṇamakṛṇutaṃ vicakṣe || 
caritraṃ hi verivāchedi parṇamājā khelasya paritakmyāyām | 
sadyo jaṅghāmāyasīṃ viśpalāyai dhane hite sartavepratyadhattam || 
śataṃ meṣān vṛkye cakṣadānaṃ ṛjrāśvaṃ taṃ pitāndhaṃcakāra | 
tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāvanarvan || 
ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhadarvatājayantī | 
viśve devā anvamanyata hṛdbhiḥ samu śriyā nāsatyā sacethe || 
yadayātaṃ divodāsāya vartirbharadvājāyāśvinā hayantā | 
revaduvāha sacano ratho vāṃ vṛṣabhaśca śiṃśumāraśca yuktā || 
rayiṃ sukṣatraṃ svapatyamāyuḥ suvīryaṃ nāsatyā vahantā | 
ā jahnāvīṃ samanasopa vājaistrirahno bhāghaṃ dadhatīmayātam || 
pariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sughebhirnaktamūhathū rajobhiḥ | 
vibhindunā nāsatyā rathena vi parvatānajarayū ayātam || 
ekasyā vastorāvataṃ raṇāya vaśamaśvinā sanaye sahasrā | 
nirahataṃ duchunā indravantā pṛthuśravaso vṛṣaṇāvarātīḥ || 
śarasya cidārcatkasyāvatādā nīcāduccā cakrathuḥ pātave vāḥ | 
śayave cin nāsatyā śacībhirjasuraye staryaṃ pipyathurghām || 
avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ | 
paśuṃ na naṣṭamiva darśanāya viṣṇāpvaṃ dadathurviśvakāya || 
daśa rātrīraśivenā nava dyūnavanaddhaṃ śnathitamapsvantaḥ | 
viprutaṃ rebhamudani pravṛktamun ninyathuḥ somamiva sruveṇa || 
pra vāṃ daṃsāṃsyaśvināvavocamasya patiḥ syāṃ sughavaḥ suvīraḥ | 
uta paśyannaśnuvan dīrghamāyurastamivejjarimāṇaṃ jaghamyām ||
Next: Hymn 117