Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 115
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः | 
आप्रा दयावाप्र्थिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च || 
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात | 
यत्रा नरो देवयन्तो युगानि वितन्वते परति भद्राय भद्रम || 
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः | 
नमस्यन्तो दिव आ पर्ष्ठमस्थुः परि दयावाप्र्थिवी यन्ति सद्यः || 
तत सूर्यस्य देवत्वं तन महित्वं मध्या कर्तोर्विततं सं जभार | 
यदेदयुक्त हरितः सधस्थादाद रात्री वासस्तनुते सिमस्मै || 
तन मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कर्णुते दयोरुपस्थे | 
अनन्तमन्यद रुशदस्य पाजः कर्ष्णमन्यद धरितः सं भरन्ति || 
अद्या देवा उदिता सूर्यस्य निरंहसः पिप्र्ता नरवद्यात | 
तन नो ... ||
citraṃ devānāmudaghādanīkaṃ cakṣurmitrasya varuṇasyāghneḥ | 
āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jaghatastasthuṣaśca || 
sūryo devīmuṣasaṃ rocamānāṃ maryo na yoṣāmabhyeti paścāt | 
yatrā naro devayanto yughāni vitanvate prati bhadrāya bhadram || 
bhadrā aśvā haritaḥ sūryasya citrā etaghvā anumādyāsaḥ | 
namasyanto diva ā pṛṣṭhamasthuḥ pari dyāvāpṛthivī yanti sadyaḥ || 
tat sūryasya devatvaṃ tan mahitvaṃ madhyā kartorvitataṃ saṃ jabhāra | 
yadedayukta haritaḥ sadhasthādād rātrī vāsastanute simasmai || 
tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyorupasthe | 
anantamanyad ruśadasya pājaḥ kṛṣṇamanyad dharitaḥ saṃ bharanti || 
adyā devā uditā sūryasya niraṃhasaḥ pipṛtā naravadyāt | 
tan no ... ||
Next: Hymn 116