Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 114
इमा रुद्राय तवसे कपर्दिने कषयद्वीराय पर भरामहे मतीः | 
यथा शमसद दविपदे चतुष्पदे विश्वं पुष्टंग्रामे अस्मिन्ननातुरम || 
मर्ळा नो रुद्रोत नो मयस कर्धि कषयद्वीराय नमसा विधेमते | 
यच्छं च योश्च मनुरायेजे पिता तदश्याम तवरुद्र परणीतिषु || 
अश्याम ते सुमतिं देवयज्यया कषयद्वीरस्य तव रुद्र मीढ्वः | 
सुम्नायन्निद विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः || 
तवेषं वयं रुद्रं यज्ञसाधं वङकुं कविमवसे निह्वयामहे | 
आरे अस्मद दैव्यं हेळो अस्यतु सुमतिमिद वयमस्या वर्णीमहे || 
दिवो वराहमरुषं कपर्दिनं तवेषं रूपं नमसा निह्वयामहे | 
हस्ते बिभ्रद भेषजा वार्याणि शर्म वर्म छर्दिरस्मभ्यं यंसत || 
इदं पित्रे मरुतामुच्यते वचः सवादोः सवादीयो रुद्राय वर्धनम | 
रास्वा च नो अम्र्त मर्तभोजनं तमने तोकाय तनयाय मर्ळ || 
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मान उक्षितम | 
मा नो वधीः पितरं मोत मातरं मा नः परियास्तन्वो रुद्र रीरिषः || 
मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषुरीरिषः | 
वीरान मा नो रुद्र भामितो वधीर्हविष्मन्तःसदमित तवा हवामहे || 
उप ते सतोमान पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे | 
भद्रा हि ते सुमतिर्म्र्ळयत्तमाथा वयमव इत्ते वर्णीमहे || 
आरे ते गोघ्नमुत पूरुषघ्नं कषयद्वीर सुम्नमस्मे तेस्तु | 
मर्ळा च नो अधि च बरूहि देवाधा च नः शर्म यछद्विबर्हाः || 
अवोचाम नमो अस्मा अवस्यवः शर्णोतु नो हवं रुद्रो मरुत्वान | 
तन नो ... ||
imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ | 
yathā śamasad dvipade catuṣpade viśvaṃ puṣṭaṃghrāme asminnanāturam || 
mṛḷā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhemate | 
yacchaṃ ca yośca manurāyeje pitā tadaśyāma tavarudra praṇītiṣu || 
aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ | 
sumnāyannid viśo asmākamā carāriṣṭavīrā juhavāma te haviḥ || 
tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavimavase nihvayāmahe | 
āre asmad daivyaṃ heḷo asyatu sumatimid vayamasyā vṛṇīmahe || 
divo varāhamaruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā nihvayāmahe | 
haste bibhrad bheṣajā vāryāṇi śarma varma chardirasmabhyaṃ yaṃsat || 
idaṃ pitre marutāmucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam | 
rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛḷa || 
mā no mahāntamuta mā no arbhakaṃ mā na ukṣantamuta māna ukṣitam | 
mā no vadhīḥ pitaraṃ mota mātaraṃ mā naḥ priyāstanvo rudra rīriṣaḥ || 
mā nastoke tanaye mā na āyau mā no ghoṣu mā no aśveṣurīriṣaḥ | 
vīrān mā no rudra bhāmito vadhīrhaviṣmantaḥsadamit tvā havāmahe || 
upa te stomān paśupā ivākaraṃ rāsvā pitarmarutāṃ sumnamasme | 
bhadrā hi te sumatirmṛḷayattamāthā vayamava itte vṛṇīmahe || 
āre te ghoghnamuta pūruṣaghnaṃ kṣayadvīra sumnamasme teastu | 
mṛḷā ca no adhi ca brūhi devādhā ca naḥ śarma yachadvibarhāḥ || 
avocāma namo asmā avasyavaḥ śṛṇotu no havaṃ rudro marutvān | 
tan no ... ||
Next: Hymn 115