Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 113
इदं शरेष्ठं जयोतिषां जयोतिरागाच्चित्रः परकेतो अजनिष्ट विभ्वा | 
यथा परसूता सवितुः सवयमेवा रात्र्युषसे योनिमारैक || 
रुशद्वत्सा रुशती शवेत्यागादारैगु कर्ष्णा सदनान्यस्याः | 
समानबन्धू अम्र्ते अनुची दयावा वर्णं चरत आमिनाने || 
समानो अध्वा सवस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे | 
न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे || 
भास्वती नेत्री सून्र्तानामचेति चित्रा वि दुरो न आवः | 
परार्प्या जगद वयु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा || 
जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ तवम | 
दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा || 
कषत्राय तवं शरवसे तवं महीया इष्टये तवमर्थमिवत्वमित्यै | 
विसद्र्शा जीविताभिप्रचक्ष उषा ... || 
एषा दिवो दुहिता परत्यदर्शि वयुछन्ती युवतिः शुक्रवासाः | 
विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगेव्युछ || 
परायतीनामन्वेति पाथ आयतीनां परथमा शश्वतीनाम | 
वयुछन्ती जीवमुदीरयन्त्युषा मर्तं कं चन बोधयन्ती || 
उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य | 
यन मानुषान यक्ष्यमाणानजीगस्तद देवेषु चक्र्षे भद्रमप्नः || 
कियात्या यत समया भवाति या वयूषुर्याश्च नूनंव्युछान | 
अनु पूर्वाः कर्पते वावशाना परदीध्याना जोषमन्याभिरेति || 
ईयुष टे ये पूर्वतरामपश्यन वयुछन्तीमुषसं मर्त्यासः | 
अस्माभिरू नु परतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान || 
यावयद्द्वेषा रतपा रतेजाः सुम्नावरी सून्र्ता ईरयन्ती | 
सुमङगलीर्बिभ्रती देववीतिमिहाद्योषः शरेष्ठतमाव्युछ || 
शश्वत पुरोषा वयुवास देव्यथो अद्येदं वयावो मघोनी | 
अथो वयुछादुत्तराननु दयूनजराम्र्ता चरति सवधाभिः || 
वयञ्जिभिर्दिव आतास्वद्यौदप कर्ष्णां निर्णिजं देव्यावः | 
परबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन || 
आवहन्ती पोष्या वार्याणि चित्रं केतुं कर्णुते चेकिताना | 
ईयुषीणामुपमा शश्वतीनां विभातीनां परथमोषा वयश्वैत || 
उदीर्ध्वं जीवो असुर्न आगादप परागात तम आ जयोतिरेति | 
आरैक पन्थां यातवे सूर्यायागन्म यत्र परतिरन्त आयुः || 
सयूमना वाच उदियर्ति वह्नि सतवानो रेभ उषसो विभातीः | 
अद्या तदुछ गर्णते मघोन्यस्मे आयुर्नि दिदीहि परजावत || 
या गोमतीरुषसः सर्ववीरा वयुछन्ति दाशुषे मर्त्याय | 
वायोरिव सून्र्तानामुदर्के ता अश्वदा अश्नवत सोमसुत्वा || 
माता देवानामदितेरनीकं यज्ञस्य केतुर्ब्र्हती वि भाहि | 
परशस्तिक्र्द बरह्मणे नो वयुछा नो जने जनय विश्ववारे || 
यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम | 
तन नो ... ||
idaṃ śreṣṭhaṃ jyotiṣāṃ jyotirāghāccitraḥ praketo ajaniṣṭa vibhvā | 
yathā prasūtā savituḥ savayamevā rātryuṣase yonimāraik || 
ruśadvatsā ruśatī śvetyāghādāraighu kṛṣṇā sadanānyasyāḥ | 
samānabandhū amṛte anucī dyāvā varṇaṃ carata āmināne || 
samāno adhvā svasroranantastamanyānyā carato devaśiṣṭe | 
na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe || 
bhāsvatī netrī sūnṛtānāmaceti citrā vi duro na āvaḥ | 
prārpyā jaghad vyu no rāyo akhyaduṣā ajīgharbhuvanāni viśvā || 
jihmaśye caritave maghonyābhoghaya iṣṭaye rāya u tvam | 
dabhraṃ paśyadbhya urviyā vicakṣa uṣā || 
kṣatrāya tvaṃ śravase tvaṃ mahīyā iṣṭaye tvamarthamivatvamityai | 
visadṛśā jīvitābhipracakṣa uṣā ... || 
eṣā divo duhitā pratyadarśi vyuchantī yuvatiḥ śukravāsāḥ | 
viśvasyeśānā pārthivasya vasva uṣo adyeha subhaghevyucha || 
parāyatīnāmanveti pātha āyatīnāṃ prathamā śaśvatīnām | 
vyuchantī jīvamudīrayantyuṣā mṛtaṃ kaṃ cana bodhayantī || 
uṣo yadaghniṃ samidhe cakartha vi yadāvaścakṣasā sūryasya | 
yan mānuṣān yakṣyamāṇānajīghastad deveṣu cakṛṣe bhadramapnaḥ || 
kiyātyā yat samayā bhavāti yā vyūṣuryāśca nūnaṃvyuchān | 
anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣamanyābhireti || 
īyuṣ ṭe ye pūrvatarāmapaśyan vyuchantīmuṣasaṃ martyāsaḥ | 
asmābhirū nu praticakṣyābhūdo te yanti ye aparīṣu paśyān || 
yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī | 
sumaṅghalīrbibhratī devavītimihādyoṣaḥ śreṣṭhatamāvyucha || 
śaśvat puroṣā vyuvāsa devyatho adyedaṃ vyāvo maghonī | 
atho vyuchāduttarānanu dyūnajarāmṛtā carati svadhābhiḥ || 
vyañjibhirdiva ātāsvadyaudapa kṛṣṇāṃ nirṇijaṃ devyāvaḥ | 
prabodhayantyaruṇebhiraśvairoṣā yāti suyujā rathena || 
āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā | 
īyuṣīṇāmupamā śaśvatīnāṃ vibhātīnāṃ prathamoṣā vyaśvait || 
udīrdhvaṃ jīvo asurna āghādapa prāghāt tama ā jyotireti | 
āraik panthāṃ yātave sūryāyāghanma yatra pratiranta āyuḥ || 
syūmanā vāca udiyarti vahni stavāno rebha uṣaso vibhātīḥ | 
adyā taducha ghṛṇate maghonyasme āyurni didīhi prajāvat || 
yā ghomatīruṣasaḥ sarvavīrā vyuchanti dāśuṣe martyāya | 
vāyoriva sūnṛtānāmudarke tā aśvadā aśnavat somasutvā || 
mātā devānāmaditeranīkaṃ yajñasya keturbṛhatī vi bhāhi | 
praśastikṛd brahmaṇe no vyuchā no jane janaya viśvavāre || 
yaccitramapna uṣaso vahantījānāya śaśamānāya bhadram | 
tan no ... ||
Next: Hymn 114