Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 112
ईळे दयावाप्र्थिवी पूर्वचित्तये.अग्निं घर्मं सुरुचं यामन्निष्टये | 
याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम || 
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे | 
याभिर्धियो.अवथःकर्मन्निष्टये ताभिर... || 
युवं तासां दिव्यस्य परशासने विशां कषयथो अम्र्तस्यमज्मना | 
याभिर्धेनुमस्वं पिन्वथो नरा ताभिर... || 
याभिः परिज्मा तनयस्य मज्मना दविमाता तूर्षु तरणिर्विभूषति | 
याभिस्त्रिमन्तुरभवद विचक्षणस्ताभिर.. . || 
याभी रेभं निव्र्तं सितमद्भ्य उद वन्दनमैरयतं सवर्द्र्शे | 
याभिः कण्वं पर सिषासन्तमावतं ताभिर... || 
याभिरन्तकं जसमानमारणे भुज्यं याभिरव्यथिभिर्जिजिन्वथुः | 
याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर... || 
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये | 
याभिः पर्ष्निगुं पुरुकुत्समावतं ताभिर... || 
याभिः शचीभिर्व्र्षणा पराव्र्जं परान्धं शरोणं चक्षस एतवे कर्थः | 
याभिर्वर्तिकां गरसिताममुञ्चतन्ताभिर... || 
याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम | 
याभिः कुत्सं शरुतर्यं नर्यमावतं ताभिर... || 
याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम | 
याभिर्वशमश्व्यं परेणिमावतं ताभिर... || 
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोक्षरत | 
कक्षीवन्तं सतोतारं याभिरावतं ताभिर. .. || 
याभी रसां कषोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे | 
याभिस्त्रिशोक उस्रिया उदाजत ताभिर... || 
याभिः सूर्यं परियाथः परावति मन्धातारं कषैत्रपत्येष्वावतम | 
याभिर्विप्रं पर भरद्वाजमावतं ताभिर... || 
याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्यावतम | 
याभिः पूर्भिद्ये तरसदस्युमावतं ताभिर... || 
याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः | 
याभिर्व्यश्वमुत पर्थिमावतं ताभिर... || 
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः | 
याभिः शारीराजतं सयूमरश्मये ताभिर... || 
याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना | 
याभिः शर्यातमवथो महाधने ताभिर.. . || 
याभिरङगिरो मनसा निरण्यथो.अग्रं गछथो विवरे गोर्णसः | 
याभिर्मनुं शूरमिषा समावतं ताभिर... || 
याभिः पत्नीर्विमदाय नयूहथुरा घ वा याभिररुणीरशिक्षतम | 
याभिः सुदास ऊहथुः सुदेव्यं ताभिर... || 
याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम | 
ओम्यावतीं सुभरां रतस्तुभं ताभिर... || 
याभिः कर्शानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम | 
मधु परियं भरथो यत सरड्भ्यस्ताभिर... || 
याभिर्नरं गोषुयुधं नर्षाह्ये कषेत्रस्य साता तनयस्य जिन्वथः | 
याभी रथानवथो याभिरर्वतस्ताभिर... || 
याभिः कुत्समार्जुनेयं शतक्रतू पर तुर्वीतिं पर च दभीतिमावतम | 
याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिर... || 
अप्नस्वतीमश्विना वाचमस्मे कर्तं नो दस्रा वर्षणा मनीषाम | 
अद्यूत्ये.अवसे नि हवये वां वर्धे च नो भवतं वाजसातौ || 
दयुभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः | 
तन नो ... || 
īḷe dyāvāpṛthivī pūrvacittaye.aghniṃ gharmaṃ surucaṃ yāmanniṣṭaye | 
yābhirbhare kāramaṃśāya jinvathastābhirū ṣu ūtibhiraśvinā ghatam || 
yuvordānāya subharā asaścato rathamā tasthurvacasaṃ na mantave | 
yābhirdhiyo.avathaḥkarmanniṣṭaye tābhir... || 
yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasyamajmanā | 
yābhirdhenumasvaṃ pinvatho narā tābhir... || 
yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇirvibhūṣati | 
yābhistrimanturabhavad vicakṣaṇastābhir.. . || 
yābhī rebhaṃ nivṛtaṃ sitamadbhya ud vandanamairayataṃ svardṛśe | 
yābhiḥ kaṇvaṃ pra siṣāsantamāvataṃ tābhir... || 
yābhirantakaṃ jasamānamāraṇe bhujyaṃ yābhiravyathibhirjijinvathuḥ | 
yābhiḥ karkandhuṃ vayyaṃ ca jinvathastābhir... || 
yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmamomyāvantamatraye | 
yābhiḥ pṛṣnighuṃ purukutsamāvataṃ tābhir... || 
yābhiḥ śacībhirvṛṣaṇā parāvṛjaṃ prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ | 
yābhirvartikāṃ ghrasitāmamuñcatantābhir... || 
yābhiḥ sindhuṃ madhumantamasaścataṃ vasiṣṭhaṃ yābhirajarāvajinvatam | 
yābhiḥ kutsaṃ śrutaryaṃ naryamāvataṃ tābhir... || 
yābhirviśpalāṃ dhanasāmatharvyaṃ sahasramīḷha ājāvajinvatam | 
yābhirvaśamaśvyaṃ preṇimāvataṃ tābhir... || 
yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośoakṣarat | 
kakṣīvantaṃ stotāraṃ yābhirāvataṃ tābhir. .. || 
yābhī rasāṃ kṣodasodnaḥ pipinvathuranaśvaṃ yābhī rathamāvataṃ jiṣe | 
yābhistriśoka usriyā udājata tābhir... || 
yābhiḥ sūryaṃ pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣvāvatam | 
yābhirvipraṃ pra bharadvājamāvataṃ tābhir... || 
yābhirmahāmatithighvaṃ kaśojuvaṃ divodāsaṃ śambarahatyaāvatam | 
yābhiḥ pūrbhidye trasadasyumāvataṃ tābhir... || 
yābhirvamraṃ vipipānamupastutaṃ kaliṃ yābhirvittajāniṃ duvasyathaḥ | 
yābhirvyaśvamuta pṛthimāvataṃ tābhir... || 
yābhirnarā śayave yābhiratraye yābhiḥ purā manave ghātumīṣathuḥ | 
yābhiḥ śārīrājataṃ syūmaraśmaye tābhir... || 
yābhiḥ paṭharvā jaṭharasya majmanāghnirnādīdeccita iddho ajmannā | 
yābhiḥ śaryātamavatho mahādhane tābhir.. . || 
yābhiraṅghiro manasā niraṇyatho.aghraṃ ghachatho vivare ghoarṇasaḥ | 
yābhirmanuṃ śūramiṣā samāvataṃ tābhir... || 
yābhiḥ patnīrvimadāya nyūhathurā gha vā yābhiraruṇīraśikṣatam | 
yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir... || 
yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhiravatho yābhiradhrighum | 
omyāvatīṃ subharāṃ ṛtastubhaṃ tābhir... || 
yābhiḥ kṛśānumasane duvasyatho jave yābhiryūno arvantamāvatam | 
madhu priyaṃ bharatho yat saraḍbhyastābhir... || 
yābhirnaraṃ ghoṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ | 
yābhī rathānavatho yābhirarvatastābhir... || 
yābhiḥ kutsamārjuneyaṃ śatakratū pra turvītiṃ pra ca dabhītimāvatam | 
yābhirdhvasantiṃ puruṣantimāvataṃ tābhir... || 
apnasvatīmaśvinā vācamasme kṛtaṃ no dasrā vṛṣaṇā manīṣām | 
adyūtye.avase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau || 
dyubhiraktubhiḥ pari pātamasmānariṣṭebhiraśvinā saubhaghebhiḥ | 
tan no ... || 
Next: Hymn 113