Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 9
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः | 
महानभिष्टिरोजसा || 
एमेनं सर्जता सुते मन्दिमिन्द्राय मन्दिने | 
चक्रिं विश्वानि चक्रये || 
मत्स्वा सुशिप्र मन्दिभिः सतोमेभिर्विश्वचर्षणे | 
सचैषुसवनेष्वा || 
अस्र्ग्रमिन्द्र ते गिरः परति तवामुदहासत | 
अजोषा वर्षभं पतिम || 
सं चोदय चित्रमर्वाग राध इन्द्र वरेण्यम | 
असदित ते विभु परभु || 
अस्मान सु तत्र चोदयेन्द्र राये रभस्वतः | 
तुविद्युम्न यशस्वतः || 
सं गोमदिन्द्र वाजवदस्मे पर्थु शरवो बर्हत | 
विश्वायुर्धेह्यक्षितम || 
अस्मे धेहि शरवो बर्हद दयुम्नं सहस्रसातमम | 
इन्द्र ता रथिनीरिषः || 
वसोरिन्द्रं वसुपतिं गीर्भिर्ग्र्णन्त रग्मियम | 
होम गन्तारमूतये || 
सुते-सुते नयोकसे बर्हद बर्हत एदरिः | 
इन्द्राय शूषमर्चति ||
indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ | 
mahānabhiṣṭirojasā || 
emenaṃ sṛjatā sute mandimindrāya mandine | 
cakriṃ viśvāni cakraye || 
matsvā suśipra mandibhiḥ stomebhirviśvacarṣaṇe | 
sacaiṣusavaneṣvā || 
asṛghramindra te ghiraḥ prati tvāmudahāsata | 
ajoṣā vṛṣabhaṃ patim || 
saṃ codaya citramarvāgh rādha indra vareṇyam | 
asadit te vibhu prabhu || 
asmān su tatra codayendra rāye rabhasvataḥ | 
tuvidyumna yaśasvataḥ || 
saṃ ghomadindra vājavadasme pṛthu śravo bṛhat | 
viśvāyurdhehyakṣitam || 
asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam | 
indra tā rathinīriṣaḥ || 
vasorindraṃ vasupatiṃ ghīrbhirghṛṇanta ṛghmiyam | 
homa ghantāramūtaye || 
sute-sute nyokase bṛhad bṛhata edariḥ | 
indrāya śūṣamarcati ||
Next: Hymn 10