Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 10
गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः | 
बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे || 
यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम | 
तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति || 
युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा | 
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर || 
एहि सतोमानभि सवराभि गर्णीह्या रुव | 
बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय || 
उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे | 
शक्रो यथा सुतेषु णो रारणत सख्येषु च || 
तमित सखित्व ईमहे तं राये तं सुवीर्ये | 
स शक्र उत नः शकदिन्द्रो वसु दयमानः || 
सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः | 
गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः || 
नहि तवा रोदसी उभे रघायमाणमिन्वतः | 
जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि || 
आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः | 
इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम || 
विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम | 
वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम || 
आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब | 
नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम || 
परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः | 
वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ||
ghāyanti tvā ghāyatriṇo.arcantyarkamarkiṇaḥ | 
brahmāṇastvā śatakrata ud vaṃśamiva yemire || 
yat sānoḥ sānumāruhad bhūryaspaṣṭa kartvam | 
tadindro arthaṃ cetati yūthena vṛṣṇirejati || 
yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā | 
athā na indra somapā ghirāmupaśrutiṃ cara || 
ehi stomānabhi svarābhi ghṛṇīhyā ruva | 
brahma ca no vasosacendra yajñaṃ ca vardhaya || 
ukthamindrāya śaṃsyaṃ vardhanaṃ puruniṣṣidhe | 
śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca || 
tamit sakhitva īmahe taṃ rāye taṃ suvīrye | 
sa śakra uta naḥ śakadindro vasu dayamānaḥ || 
suvivṛtaṃ sunirajamindra tvādātamid yaśaḥ | 
ghavāmapavrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ || 
nahi tvā rodasī ubhe ṛghāyamāṇaminvataḥ | 
jeṣaḥ svarvatīrapaḥ saṃ ghā asmabhyaṃ dhūnuhi || 
āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me ghiraḥ | 
indra stomamimaṃ mama kṛṣvā yujaścidantaram || 
vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam | 
vṛṣantamasya hūmaha ūtiṃ sahasrasātamām || 
ā tū na indra kauśika mandasānaḥ sutaṃ piba | 
navyamāyuḥpra sū tira kṛdhī sahasrasāṃ ṛṣim || 
pari tvā ghirvaṇo ghira imā bhavantu viśvataḥ | 
vṛddhāyumanu vṛddhayo juṣṭā bhavantu juṣṭayaḥ ||
Next: Hymn 11