Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 8
एन्द्र सानसिं रयिं सजित्वानं सदासहम | 
वर्षिष्ठमूतये भर || 
नि येन मुष्टिहत्यया नि वर्त्रा रुणधामहै | 
तवोतासो नयर्वता || 
इन्द्र तवोतास आ वयं वज्रं घना ददीमहि | 
जयेम सं युधि सप्र्धः || 
वयं शूरेभिरस्त्र्भिरिन्द्र तवया युजा वयम | 
सासह्याम पर्तन्यतः || 
महानिन्द्रः परश्च नु महित्वमस्तु वज्रिणे | 
दयौर्नप्रथिना शवः || 
समोहे वा य आशत नरस्तोकस्य सनितौ | 
विप्रासो वा धियायवः || 
यः कुक्षिः सोमपातमः समुद्र इव पिन्वते | 
उर्वीरापो न काकुदः || 
एवा हयस्य सून्र्ता विरप्शी गोमती मही | 
पक्वा शाखा न दाशुषे || 
एवा हि ते विभूतय ऊतय इन्द्र मावते | 
सद्यश्चित सन्तिदाशुषे || 
एवा हयस्य काम्या सतोम उक्थं च शंस्या | 
इन्द्राय सोमपीतये ||
endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham | 
varṣiṣṭhamūtaye bhara || 
ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai | 
tvotāso nyarvatā || 
indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi | 
jayema saṃ yudhi spṛdhaḥ || 
vayaṃ śūrebhirastṛbhirindra tvayā yujā vayam | 
sāsahyāma pṛtanyataḥ || 
mahānindraḥ paraśca nu mahitvamastu vajriṇe | 
dyaurnaprathinā śavaḥ || 
samohe vā ya āśata narastokasya sanitau | 
viprāso vā dhiyāyavaḥ || 
yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate | 
urvīrāpo na kākudaḥ || 
evā hyasya sūnṛtā virapśī ghomatī mahī | 
pakvā śākhā na dāśuṣe || 
evā hi te vibhūtaya ūtaya indra māvate | 
sadyaścit santidāśuṣe || 
evā hyasya kāmyā stoma ukthaṃ ca śaṃsyā | 
indrāya somapītaye ||
Next: Hymn 9