Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 7
इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः | 
इन्द्रं वाणीरनूषत || 
इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा | 
इन्द्रो वज्रीहिरण्ययः || 
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि | 
वि गोभिरद्रिमैरयत || 
इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च | 
उग्र उग्राभिरूतिभिः || 
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे | 
युजं वर्त्रेषु वज्रिणम || 
स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि | 
अस्मभ्यमप्रतिष्कुतः || 
तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः | 
न विन्धेस्य सुष्टुतिम || 
वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा | 
ईशानो अप्रतिष्कुतः || 
य एकश्चर्षणीनां वसूनामिरज्यति | 
इन्द्रः पञ्च कसितीनाम || 
इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः | 
अस्माकमस्तु केवलः ||
indramid ghāthino bṛhadindramarkebhirarkiṇaḥ | 
indraṃ vāṇīranūṣata || 
indra id dharyoḥ sacā sammiśla ā vacoyujā | 
indro vajrīhiraṇyayaḥ || 
indro dīrghāya cakṣasa ā sūryaṃ rohayad divi | 
vi ghobhiradrimairayat || 
indra vājeṣu no.ava sahasrapradhaneṣu ca | 
ughra ughrābhirūtibhiḥ || 
indraṃ vayaṃ mahādhana indramarbhe havāmahe | 
yujaṃ vṛtreṣu vajriṇam || 
sa no vṛṣannamuṃ caruṃ satrādāvannapā vṛdhi | 
asmabhyamapratiṣkutaḥ || 
tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ | 
na vindheasya suṣṭutim || 
vṛṣā yūtheva vaṃsaghaḥ kṛṣṭīriyartyojasā | 
īśāno apratiṣkutaḥ || 
ya ekaścarṣaṇīnāṃ vasūnāmirajyati | 
indraḥ pañca ksitīnām || 
indraṃ vo viśvatas pari havāmahe janebhyaḥ | 
asmākamastu kevalaḥ ||
Next: Hymn 8