Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 6
युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः | 
रोचन्तेरोचना दिवि || 
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे | 
शोणा धर्ष्णू नर्वाहसा || 
केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे | 
समुषद्भिरजायथाः || 
आदह सवधामनु पुनर्गर्भत्वमेरिरे | 
दधाना नामयज्ञियम || 
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः | 
अविन्द उस्रिया अनु || 
देवयन्तो यथा मतिमछा विदद्वसुं गिरः | 
महामनूषत शरुतम || 
इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा | 
मन्दू समानवर्चसा || 
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति | 
गणैरिन्द्रस्य काम्यैः || 
अतः परिज्मन्ना गहि दिवो वा रोचनादधि | 
समस्मिन्न्र्ञ्जते गिरः || 
इतो वा सातिमीमहे दिवो वा पार्थिवादधि | 
इन्द्रं महोवा रजसः ||
yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ | 
rocanterocanā divi || 
yuñjantyasya kāmyā harī vipakṣasā rathe | 
śoṇā dhṛṣṇū nṛvāhasā || 
ketuṃ kṛṇvannaketave peśo maryā apeśase | 
samuṣadbhirajāyathāḥ || 
ādaha svadhāmanu punargharbhatvamerire | 
dadhānā nāmayajñiyam || 
vīḷu cidārujatnubhirghuhā cidindra vahnibhiḥ | 
avinda usriyā anu || 
devayanto yathā matimachā vidadvasuṃ ghiraḥ | 
mahāmanūṣata śrutam || 
indreṇa saṃ hi dṛkṣase saṃjaghmāno abibhyuṣā | 
mandū samānavarcasā || 
anavadyairabhidyubhirmakhaḥ sahasvadarcati | 
ghaṇairindrasya kāmyaiḥ || 
ataḥ parijmannā ghahi divo vā rocanādadhi | 
samasminnṛñjate ghiraḥ || 
ito vā sātimīmahe divo vā pārthivādadhi | 
indraṃ mahovā rajasaḥ ||
Next: Hymn 7