Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 5
आ तवेता नि षीदतेन्द्रमभि पर गायत | 
सखाय सतोमवाहसः || 
पुरूतमं पुरूणामीशानं वार्याणाम | 
इन्द्रं सोमे सचा सुते || 
स घा नो योग आ भुवत स राये स पुरन्ध्याम | 
गमद वाजेभिरा स नः || 
यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः | 
तस्मा इन्द्राय गायत || 
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये | 
सोमासो दध्याशिरः || 
तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः | 
इन्द्र जयैष्ठ्याय सुक्रतो || 
आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः | 
शं ते सन्तु परचेतसे || 
तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो | 
तवां वर्धन्तु नो गिरः || 
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम | 
यस्मिन विश्वानि पौंस्या || 
मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः | 
ईशानो यवया वधम ||
ā tvetā ni ṣīdatendramabhi pra ghāyata | 
sakhāya stomavāhasaḥ || 
purūtamaṃ purūṇāmīśānaṃ vāryāṇām | 
indraṃ some sacā sute || 
sa ghā no yogha ā bhuvat sa rāye sa purandhyām | 
ghamad vājebhirā sa naḥ || 
yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ | 
tasmā indrāya ghāyata || 
sutapāvne sutā ime śucayo yanti vītaye | 
somāso dadhyāśiraḥ || 
tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ | 
indra jyaiṣṭhyāya sukrato || 
ā tvā viśantvāśavaḥ somāsa indra ghirvaṇaḥ | 
śaṃ te santu pracetase || 
tvāṃ stomā avīvṛdhan tvāmukthā śatakrato | 
tvāṃ vardhantu no ghiraḥ || 
akṣitotiḥ sanedimaṃ vājamindraḥ sahasriṇam | 
yasmin viśvāni pauṃsyā || 
mā no martā abhi druhan tanūnāmindra ghirvaṇaḥ | 
īśāno yavayā vadham ||
Next: Hymn 6