Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 4
सुरूपक्र्त्नुमूतये सुदुघामिव गोदुहे | 
जुहूमसि दयवि-दयवि || 
उप नः सवना गहि सोमस्य सोमपाः पिब | 
गोदा इद रेवतोमदः || 
अथा ते अन्तमानां विद्याम सुमतीनाम | 
मा नो अति खय आगहि || 
परेहि विग्रमस्त्र्तमिन्द्रं पर्छा विपश्चितम | 
यस्ते सखिभ्य आ वरम || 
उत बरुवन्तु नो निदो निरन्यतश्चिदारत | 
दधाना इन्द्र इद दुवः || 
उत नः सुभगानरिर्वोचेयुर्दस्म कर्ष्टयः | 
सयामेदिन्द्रस्य शर्मणि || 
एमाशुमाशवे भर यज्ञश्रियं नर्मादनम | 
पतयन मन्दयत्सखम || 
अस्य पीत्वा शतक्रतो घनो वर्त्राणामभवः | 
परावो वाजेषु वाजिनम || 
तं तवा वाजेषु वाजिनं वाजयामः शतक्रतो | 
धनानामिन्द्र सातये || 
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा | 
तस्मा इन्द्राय गायत ||
surūpakṛtnumūtaye sudughāmiva ghoduhe | 
juhūmasi dyavi-dyavi || 
upa naḥ savanā ghahi somasya somapāḥ piba | 
ghodā id revatomadaḥ || 
athā te antamānāṃ vidyāma sumatīnām | 
mā no ati khya āghahi || 
parehi vighramastṛtamindraṃ pṛchā vipaścitam | 
yaste sakhibhya ā varam || 
uta bruvantu no nido niranyataścidārata | 
dadhānā indra id duvaḥ || 
uta naḥ subhaghānarirvoceyurdasma kṛṣṭayaḥ | 
syāmedindrasya śarmaṇi || 
emāśumāśave bhara yajñaśriyaṃ nṛmādanam | 
patayan mandayatsakham || 
asya pītvā śatakrato ghano vṛtrāṇāmabhavaḥ | 
prāvo vājeṣu vājinam || 
taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato | 
dhanānāmindra sātaye || 
yo rāyo.avanirmahān supāraḥ sunvataḥ sakhā | 
tasmā indrāya ghāyata ||
Next: Hymn 5