Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 3
अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती | 
पुरुभुजाचनस्यतम || 
अश्विना पुरुदंससा नरा शवीरया धिया | 
धिष्ण्या वनतं गिरः || 
दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः | 
आ यातंरुद्रवर्तनी || 
इन्द्रा याहि चित्रभानो सुता इमे तवायवः | 
अण्वीभिस्तना पूतासः || 
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः | 
उप बरह्माणि वाघतः || 
इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः | 
सुते दधिष्वनश्चनः || 
ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत | 
दाश्वांसो दाशुषः सुतम || 
विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः | 
उस्रा इवस्वसराणि || 
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः | 
मेधं जुषन्त वह्नयः || 
पावका नः सरस्वती वाजेभिर्वाजिनीवती | 
यज्ञं वष्टु धियावसुः || 
चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम | 
यज्ञं दधे सरस्वती || 
महो अर्णः सरस्वती पर चेतयति केतुना | 
धियो विश्वा वि राजति ||
aśvinā yajvarīriṣo dravatpāṇī śubhas patī | 
purubhujācanasyatam || 
aśvinā purudaṃsasā narā śavīrayā dhiyā | 
dhiṣṇyā vanataṃ ghiraḥ || 
dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ | 
ā yātaṃrudravartanī || 
indrā yāhi citrabhāno sutā ime tvāyavaḥ | 
aṇvībhistanā pūtāsaḥ || 
indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ | 
upa brahmāṇi vāghataḥ || 
indrā yāhi tūtujāna upa brahmāṇi harivaḥ | 
sute dadhiṣvanaścanaḥ || 
omāsaścarṣaṇīdhṛto viśve devāsa ā ghata | 
dāśvāṃso dāśuṣaḥ sutam || 
viśve devāso apturaḥ sutamā ghanta tūrṇayaḥ | 
usrā ivasvasarāṇi || 
viśve devāso asridha ehimāyāso adruhaḥ | 
medhaṃ juṣanta vahnayaḥ || 
pāvakā naḥ sarasvatī vājebhirvājinīvatī | 
yajñaṃ vaṣṭu dhiyāvasuḥ || 
codayitrī sūnṛtānāṃ cetantī sumatīnām | 
yajñaṃ dadhe sarasvatī || 
maho arṇaḥ sarasvatī pra cetayati ketunā | 
dhiyo viśvā vi rājati ||
Next: Hymn 4