Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 2
वायवा याहि दर्शतेमे सोमा अरंक्र्ताः | 
तेषां पाहि शरुधी हवम || 
वाय उक्थेभिर्जरन्ते तवामछा जरितारः | 
सुतसोमा अहर्विदः || 
वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे | 
उरूची सोमपीतये || 
इन्द्रवायू इमे सुता उप परयोभिरा गतम | 
इन्दवो वामुशन्ति हि || 
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | 
तावा यातमुप दरवत || 
वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम | 
मक्ष्वित्था धिया नरा || 
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम | 
धियं घर्ताचीं साधन्ता || 
रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा | 
करतुं बर्हन्तमाशाथे || 
कवी नो मित्रावरुणा तुविजाता उरुक्षया | 
दक्षं दधाते अपसम ||
vāyavā yāhi darśateme somā araṃkṛtāḥ | 
teṣāṃ pāhi śrudhī havam || 
vāya ukthebhirjarante tvāmachā jaritāraḥ | 
sutasomā aharvidaḥ || 
vāyo tava prapṛñcatī dhenā jighāti dāśuṣe | 
urūcī somapītaye || 
indravāyū ime sutā upa prayobhirā ghatam | 
indavo vāmuśanti hi || 
vāyavindraśca cetathaḥ sutānāṃ vājinīvasū | 
tāvā yātamupa dravat || 
vāyavindraśca sunvata ā yātamupa niṣkṛtam | 
makṣvitthā dhiyā narā || 
mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam | 
dhiyaṃ ghṛtācīṃ sādhantā || 
ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā | 
kratuṃ bṛhantamāśāthe || 
kavī no mitrāvaruṇā tuvijātā urukṣayā | 
dakṣaṃ dadhāte apasam ||
Next: Hymn 3