Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Next 
Rig Veda Book 1 Hymn 1
अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम | 
होतारं रत्नधातमम || 
अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत | 
स देवानेह वक्षति || 
अग्निना रयिमश्नवत पोषमेव दिवे-दिवे | 
यशसं वीरवत्तमम || 
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | 
स इद्देवेषु गछति || 
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | 
देवो देवेभिरा गमत || 
यदङग दाशुषे तवमग्ने भद्रं करिष्यसि | 
तवेत तत सत्यमङगिरः || 
उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम | 
नमो भरन्त एमसि || 
राजन्तमध्वराणां गोपां रतस्य दीदिविम | 
वर्धमानंस्वे दमे || 
स नः पितेव सूनवे.अग्ने सूपायनो भव | 
सचस्वा नः सवस्तये ||
aghnimīḷe purohitaṃ yajñasya devaṃ ṛtvījam | 
hotāraṃ ratnadhātamam || 
aghniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta | 
sa devāneha vakṣati || 
aghninā rayimaśnavat poṣameva dive-dive | 
yaśasaṃ vīravattamam || 
aghne yaṃ yajñamadhvaraṃ viśvataḥ paribhūrasi | 
sa iddeveṣu ghachati || 
aghnirhotā kavikratuḥ satyaścitraśravastamaḥ | 
devo devebhirā ghamat || 
yadaṅgha dāśuṣe tvamaghne bhadraṃ kariṣyasi | 
tavet tat satyamaṅghiraḥ || 
upa tvāghne dive-dive doṣāvastardhiyā vayam | 
namo bharanta emasi || 
rājantamadhvarāṇāṃ ghopāṃ ṛtasya dīdivim | 
vardhamānaṃsve dame || 
sa naḥ piteva sūnave.aghne sūpāyano bhava | 
sacasvā naḥ svastaye ||
Next: Hymn 2