Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 174
अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते | 
तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय || 
अभिव्र्त्य सपत्नानभि या नो अरातयः | 
अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति || 
अभि तवा देवः सविताभि सोमो अवीव्र्तत | 
अभि तवा विश्वाभूतान्यभीवर्तो यथाससि || 
येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः | 
इदं तदक्रि देवा असपत्नः किलाभुवम || 
असपत्नः सपत्नहाभिराष्ट्रो विषासहिः | 
यथाहमेषां भूतानां विराजानि जनस्य च || 
abhīvartena haviṣā yenendro abhivāvṛte | 
tenāsmānbrahmaṇas pate.abhi rāṣṭrāya vartaya || 
abhivṛtya sapatnānabhi yā no arātayaḥ | 
abhi pṛtanyantantiṣṭhābhi yo na irasyati || 
abhi tvā devaḥ savitābhi somo avīvṛtat | 
abhi tvā viśvābhūtānyabhīvarto yathāsasi || 
yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ | 
idaṃ tadakri devā asapatnaḥ kilābhuvam || 
asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ | 
yathāhameṣāṃ bhūtānāṃ virājāni janasya ca || 
Next: Hymn 175