Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 173
आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः | 
विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत || 
इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः | 
इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय || 
इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा | 
तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः || 
धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे | 
धरुवं विश्वमिदं जगद धरुवो राजा विशामयम || 
धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः | 
धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम || 
धरुवं धरुवेण हविषाभि सोमं मर्शामसि | 
अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत || 
ā tvāhārṣamantaredhi dhruvastiṣṭhāvicācaliḥ | 
viśastvā sarvā vāñchantu mā tvad rāṣṭramadhi bhraśat || 
ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ | 
indraiveha dhruvastiṣṭheha rāṣṭramu dhāraya || 
imamindro adīdharad dhruvaṃ dhruveṇa haviṣā | 
tasmai somoadhi bravat tasmā u brahmaṇas patiḥ || 
dhruvā dyaurdhruvā pṛthivī dhruvāsaḥ parvatā ime | 
dhruvaṃ viśvamidaṃ jaghad dhruvo rājā viśāmayam || 
dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ | 
dhruvaṃ ta indraścāghniśca rāṣṭraṃ dhārayatāṃ dhruvam || 
dhruvaṃ dhruveṇa haviṣābhi somaṃ mṛśāmasi | 
atho taindraḥ kevalīrviśo balihṛtas karat || 
Next: Hymn 174