Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 152
शास इत्था महानस्यमित्रखादो अद्भुतः | 
न यस्यहन्यते सखा न जीयते कदा चन || 
सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी | 
वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः || 
वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज | 
वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः || 
वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः | 
यो अस्मानभिदासत्यधरं गमया तमः || 
अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम | 
वि मन्योःशर्म यछ वरीयो यवया वधम || 
śāsa itthā mahānasyamitrakhādo adbhutaḥ | 
na yasyahanyate sakhā na jīyate kadā cana || 
svastida viśas patirvṛtrahā vimṛdho vaśī | 
vṛṣendraḥpura etu naḥ somapa abhayaṃkaraḥ || 
vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja | 
vi manyumindra vṛtrahannamitrasyābhidasataḥ || 
vi na indra mṛdho jahi nīcā yacha pṛtanyataḥ | 
yo asmānabhidāsatyadharaṃ ghamayā tamaḥ || 
apendra dviṣato mano.apa jijyāsato vadham | 
vi manyoḥśarma yacha varīyo yavayā vadham || 
Next: Hymn 153