Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 151
शरद्धयाग्निः समिध्यते शरद्धय हुयते हविः | 
शरद्धां भगस्य मूर्धनि वचसा वेदयमसि || 
परियं शरद्धे ददतः परियं शरद्द्ते दिदासतः | 
परियम्भोजेषु यज्वस्विदं म उदितं कर्धि || 
यथा देव असुरेषु शरद्धामुग्रेषु चक्रिरे | 
एवम्भोजेषु यज्वस्वस्माकमुदितं कर्धि || 
शरद्धां देवा यजमाना वायुगोपा उपासते | 
शरद्धांह्र्दय्ययाकूत्या शरद्धया विन्दते वसु || 
शरद्धां परातै हवामहे शरद्धां मध्यन्दिनं परि | 
शरद्धां सूर्यस्य निम्रुचि शरद्धे शरद धापयेह नः || 
śraddhayāghniḥ samidhyate śraddhaya huyate haviḥ | 
śraddhāṃ bhaghasya mūrdhani vacasā vedayamasi || 
priyaṃ śraddhe dadataḥ priyaṃ śraddte didāsataḥ | 
priyambhojeṣu yajvasvidaṃ ma uditaṃ kṛdhi || 
yathā deva asureṣu śraddhāmughreṣu cakrire | 
evambhojeṣu yajvasvasmākamuditaṃ kṛdhi || 
śraddhāṃ devā yajamānā vāyughopā upāsate | 
śraddhāṃhṛdayyayākūtyā śraddhayā vindate vasu || 
śraddhāṃ prātai havāmahe śraddhāṃ madhyandinaṃ pari | 
śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ || 
Next: Hymn 152