Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 143
तयं चिदत्रिं रतजुरमर्थमश्वं न यातवे | 
कक्षिवन्तं यदी पुना रथं न कर्णुथो नवम || 
तयं चिदश्वं न वाजिनमरेणवो यमत्नत | 
दर्ळंग्रन्थिं न वि षयतमत्रिं यविष्ठमा रजः || 
नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः | 
अथा हि वां दिवो नरा पुन सतोमो न विशसे || 
चिते तद वां सुराधसा रातिः सुमतिरश्विना | 
आ यन्नः सदने पर्थौ समने पर्षथो नरा || 
युवं भुज्युं समुद्र आ रजसः पार ईङखितम | 
यातमछा पतत्रिभिर्नासत्या सातये कर्तम || 
आ वां सुम्नैः शम्यू इव मंहिष्ठा विश्ववेदसा | 
समस्मे भूषतं नरोत्सं न पिप्युषीरिषः || 
tyaṃ cidatriṃ ṛtajuramarthamaśvaṃ na yātave | 
kakṣivantaṃ yadī punā rathaṃ na kṛṇutho navam || 
tyaṃ cidaśvaṃ na vājinamareṇavo yamatnata | 
dṛḷaṃghranthiṃ na vi ṣyatamatriṃ yaviṣṭhamā rajaḥ || 
narā daṃsiṣṭhavatraye śubhrā siṣāsataṃ dhiyaḥ | 
athā hi vāṃ divo narā puna stomo na viśase || 
cite tad vāṃ surādhasā rātiḥ sumatiraśvinā | 
ā yannaḥ sadane pṛthau samane parṣatho narā || 
yuvaṃ bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam | 
yātamachā patatribhirnāsatyā sātaye kṛtam || 
ā vāṃ sumnaiḥ śamyū iva maṃhiṣṭhā viśvavedasā | 
samasme bhūṣataṃ narotsaṃ na pipyuṣīriṣaḥ || 
Next: Hymn 144