Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 10 Index 
Previous 
Next 
Rig Veda Book 10 Hymn 142
अयमग्ने जरिता तवे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम | 
भद्रं हि शर्म तरिवरूथमस्ति त आरेहिंसानामप दिद्युमा कर्धि || 
परवत ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना नय्र्ञ्जसे | 
पर सप्तयः पर सनिषन्त नो धियः पुरश्चरन्तिपशुपा इव तमना || 
उत वा उ परि वर्णक्षि बप्सद बहोरग्न उलपस्य सवधावः | 
उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषींचुक्रुधाम || 
यदुद्वतो निवतो यासि बप्सत पर्थगेषि परगर्धिनीवसेना | 
यदा ते वातो अनुवाति शोचिर्वप्तेव शमश्रु वपसिप्र भूम || 
परत्यस्य शरेणयो दद्र्श्र एकं नियानं बहवो रथासः | 
बाहू यदग्ने अनुमर्म्र्जानो नयंं उत्तानामन्वेषिभूमिम || 
उत ते शुष्मा जिहतामुत ते अर्चिरुत ते अग्ने शशमानस्यवाजाः | 
उच्छ्वञ्चस्व नि नम वर्धमान आ तवाद्य विश्वेवसवः सदन्तु || 
अपामिदं नययनं समुद्रस्य निवेशनम | 
अन्यंक्र्णुष्वेतः पन्थां तेन याहि वशाननु || 
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिः | 
हरदाश्चपुण्डरीकाणि समुद्रस्य गर्हा इमे || 
ayamaghne jaritā tve abhūdapi sahasaḥ sūno nahyanyadastyāpyam | 
bhadraṃ hi śarma trivarūthamasti ta ārehiṃsānāmapa didyumā kṛdhi || 
pravat te aghne janimā pitūyataḥ sācīva viśvā bhuvanā nyṛñjase | 
pra saptayaḥ pra saniṣanta no dhiyaḥ puraścarantipaśupā iva tmanā || 
uta vā u pari vṛṇakṣi bapsad bahoraghna ulapasya svadhāvaḥ | 
uta khilyā urvarāṇāṃ bhavanti mā te hetiṃ taviṣīṃcukrudhāma || 
yadudvato nivato yāsi bapsat pṛthagheṣi praghardhinīvasenā | 
yadā te vāto anuvāti śocirvapteva śmaśru vapasipra bhūma || 
pratyasya śreṇayo dadṛśra ekaṃ niyānaṃ bahavo rathāsaḥ | 
bāhū yadaghne anumarmṛjāno nyaṃṃ uttānāmanveṣibhūmim || 
ut te śuṣmā jihatāmut te arcirut te aghne śaśamānasyavājāḥ | 
ucchvañcasva ni nama vardhamāna ā tvādya viśvevasavaḥ sadantu || 
apāmidaṃ nyayanaṃ samudrasya niveśanam | 
anyaṃkṛṇuṣvetaḥ panthāṃ tena yāhi vaśānanu || 
āyane te parāyaṇe dūrvā rohantu puṣpiṇiḥ | 
hradāścapuṇḍarīkāṇi samudrasya ghṛhā ime || 
Next: Hymn 143