Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 73
सरक्वे दरप्सस्य धमतः समस्वरन्न्र्तस्य योना समरन्तनाभयः | 
तरीन स मूर्ध्नो असुरश्चक्र आरभे सत्यस्यनावः सुक्र्तमपीपरन || 
सम्यक सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन | 
मधोर्धाराभिर्जनयन्तो अर्कमित परियामिन्द्रस्य तन्वमवीव्र्धन || 
पवित्रवन्तः परि वाचमासते पितैषां परत्नो अभि रक्षति वरतम | 
महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम || 
सहस्रधारे.अव ते समस्वरन दिवो नाके मधुजिह्वा असश्चतः | 
अस्य सपशो न नि मिषन्ति भूर्णयः पदे-पदे पाशिनः सन्ति सेतवः || 
पितुर्मातुरध्या ये समस्वरन्न्र्चा शोचन्तः सन्दहन्तो अव्रतान | 
इन्द्रद्विष्टामप धमन्ति मायया तवचमसिक्नीं भूमनो दिवस परि || 
परत्नान मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः | 
अपानक्षासो बधिरा अहासत रतस्य पन्थां न तरन्ति दुष्क्र्तः || 
सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः | 
रुद्रास एषामिषिरासो अद्रुह सपशः सवञ्चः सुद्र्शो नर्चक्षसः || 
रतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हर्द्यन्तरा दधे | 
विद्वान स विश्वा भुवनाभि पश्यत्यवाजुष्टान विध्यति कर्ते अव्रतान || 
रतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया | 
धीराश्चित तत समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुह || 
srakve drapsasya dhamataḥ samasvarannṛtasya yonā samarantanābhayaḥ | 
trīn sa mūrdhno asuraścakra ārabhe satyasyanāvaḥ sukṛtamapīparan || 
samyak samyañco mahiṣā aheṣata sindhorūrmāvadhi venā avīvipan | 
madhordhārābhirjanayanto arkamit priyāmindrasya tanvamavīvṛdhan || 
pavitravantaḥ pari vācamāsate pitaiṣāṃ pratno abhi rakṣati vratam | 
mahaḥ samudraṃ varuṇastiro dadhe dhīrā icchekurdharuṇeṣvārabham || 
sahasradhāre.ava te samasvaran divo nāke madhujihvā asaścataḥ | 
asya spaśo na ni miṣanti bhūrṇayaḥ pade-pade pāśinaḥ santi setavaḥ || 
piturmāturadhyā ye samasvarannṛcā śocantaḥ sandahanto avratān | 
indradviṣṭāmapa dhamanti māyayā tvacamasiknīṃ bhūmano divas pari || 
pratnān mānādadhyā ye samasvarañchlokayantrāso rabhasasya mantavaḥ | 
apānakṣāso badhirā ahāsata ṛtasya panthāṃ na taranti duṣkṛtaḥ || 
sahasradhāre vitate pavitra ā vācaṃ punanti kavayo manīṣiṇaḥ | 
rudrāsa eṣāmiṣirāso adruha spaśaḥ svañcaḥ sudṛśo nṛcakṣasaḥ || 
ṛtasya ghopā na dabhāya sukratustrī ṣa pavitrā hṛdyantarā dadhe | 
vidvān sa viśvā bhuvanābhi paśyatyavājuṣṭān vidhyati karte avratān || 
ṛtasya tanturvitataḥ pavitra ā jihvāyā aghre varuṇasya māyayā | 
dhīrāścit tat saminakṣanta āśatātrā kartamava padātyaprabhuh || 
Next: Hymn 74