Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 9 Index 
Previous 
Next 
Rig Veda Book 9 Hymn 72
हरिं मर्जन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते | 
उद वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः || 
साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः | 
यदी मर्जन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु || 
अरममाणो अत्येति गा अभि सूर्यस्य परियं दुहितुस्तिरो रवम | 
अन्वस्मै जोषमभरद विनंग्र्सः सं दवयीभिः सवस्र्भिः कषेति जामिभिः || 
नर्धूतो अद्रिषुतो बर्हिषि परियः पतिर्गवां परदिव इन्दुरतवियः | 
पुरन्धिवान मनुषो यज्ञसाधनः शुचिर्धियापवते सोम इन्द्र ते || 
नर्बाहुभ्यां चोदितो धारया सुतो.अनुष्वधं पवते सोम इन्द्र ते | 
आप्राः करतून समजैरध्वरे मतीर्वेर्न दरुषच्चम्वोरासदद धरिः || 
अंशुं दुहन्ति सतनयन्तमक्षितं कविं कवयो.अपसो मनीषिणः | 
समी गावो मतयो यन्ति संयत रतस्य योना सदने पुनर्भुवः || 
नाभा पर्थिव्या धरुणो महो दिवो.अपामूर्मौ सिन्धुष्वन्तरुक्षितः | 
इन्द्रस्य वज्रो वर्षभो विभूवसुः सोमो हर्देपवते चारु मत्सरः || 
स तू पवस्व परि पार्थिवं रज सतोत्रे शिक्षन्नाधून्वते च सुक्रतो | 
मा नो निर्भाग वसुनः सादनस्प्र्शो रयिं पिशङगं बहुलं वसीमहि || 
आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद धिरण्यवत | 
उप मास्व बर्हती रेवतीरिषो.अधि सतोत्रस्य पवमान नो गहि || 
hariṃ mṛjantyaruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate | 
ud vācamīrayati hinvate matī puruṣṭutasya kati citparipriyaḥ || 
sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yadāduhuḥ | 
yadī mṛjanti sughabhastayo naraḥ sanīḷābhirdaśabhiḥ kāmyaṃ madhu || 
aramamāṇo atyeti ghā abhi sūryasya priyaṃ duhitustiro ravam | 
anvasmai joṣamabharad vinaṃghṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ || 
nṛdhūto adriṣuto barhiṣi priyaḥ patirghavāṃ pradiva indurtviyaḥ | 
purandhivān manuṣo yajñasādhanaḥ śucirdhiyāpavate soma indra te || 
nṛbāhubhyāṃ codito dhārayā suto.anuṣvadhaṃ pavate soma indra te | 
āprāḥ kratūn samajairadhvare matīrverna druṣaccamvorāsadad dhariḥ || 
aṃśuṃ duhanti stanayantamakṣitaṃ kaviṃ kavayo.apaso manīṣiṇaḥ | 
samī ghāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ || 
nābhā pṛthivyā dharuṇo maho divo.apāmūrmau sindhuṣvantarukṣitaḥ | 
indrasya vajro vṛṣabho vibhūvasuḥ somo hṛdepavate cāru matsaraḥ || 
sa tū pavasva pari pārthivaṃ raja stotre śikṣannādhūnvate ca sukrato | 
mā no nirbhāgh vasunaḥ sādanaspṛśo rayiṃ piśaṅghaṃ bahulaṃ vasīmahi || 
ā tū na indo śatadātvaśvyaṃ sahasradātu paśumad dhiraṇyavat | 
upa māsva bṛhatī revatīriṣo.adhi stotrasya pavamāna no ghahi || 
Next: Hymn 73