Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 41
अस्मा ऊ षु परभूतये वरुणाय मरुद्भ्यो.अर्चा विदुष्टरेभ्यः | 
यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे || 
तमू षु समना गिरा पितॄणां च मन्मभिः नाभाकस्यप्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे || 
स कषपः परि षस्वजे नयुस्रो मायया दधे स विश्वं परि दर्शतः | 
तस्य वेनीरनु वरतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे || 
यः ककुभो निधारयः पर्थिव्यामधि दर्शतः | 
स माता पूर्व्यं पदं तद वरुणस्य सप्त्यं स हि गोपा इवेर्योनभन्तामन्यके समे || 
यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानिगुह्या | 
स कविः काव्या पुरु रूपं दयौरिव पुष्यति नभन्तामन्यके समे || 
यस्मिन विश्वानि काव्या चक्रे नाभिरिव शरिता | 
तरितं जूती सपर्यत वरजे गावो न संयुजे युजे अश्वानयुक्षत नभन्तामन्यके समे || 
य आस्वत्क आशये विश्वा जातान्येषाम | 
परि धामानि मर्म्र्शद वरुणस्य पुरो गये विश्वे देवा अनु वरतं नभन्तामन्यके समे || 
स समुद्रो अपीच्यस्तुरो दयामिव रोहति नि यदासु यजुर्दधे | 
स माया अर्चिना पदास्त्र्णान नाकमारुहन नभन्तामन्यके समे || 
यस्य शवेता विचक्षणा तिस्रो भूमीरधिक्षितः | 
तरिरुत्तराणि पप्रतुर्वरुणस्य धरुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे || 
यः शवेतानधिनिर्णिजश्चक्रे कर्ष्णाननु वरता | 
स धाम पूर्व्यं ममे य सकम्भेन वि रोदसी अजो न दयामधारयन नभन्तामन्यके समे || 
asmā ū ṣu prabhūtaye varuṇāya marudbhyo.arcā viduṣṭarebhyaḥ | 
yo dhītā mānuṣāṇāṃ paśvo ghā iva rakṣati nabhantāmanyake same || 
tamū ṣu samanā ghirā pitṝṇāṃ ca manmabhiḥ nābhākasyapraśastibhiryaḥ sindhūnāmupodaye saptasvasā sa madhyamo nabhantāmanyake same || 
sa kṣapaḥ pari ṣasvaje nyusro māyayā dadhe sa viśvaṃ pari darśataḥ | 
tasya venīranu vratamuṣastisro avardhayannabhantāmanyake same || 
yaḥ kakubho nidhārayaḥ pṛthivyāmadhi darśataḥ | 
sa mātā pūrvyaṃ padaṃ tad varuṇasya saptyaṃ sa hi ghopā iveryonabhantāmanyake same || 
yo dhartā bhuvanānāṃ ya usrāṇāmapīcyā veda nāmānighuhyā | 
sa kaviḥ kāvyā puru rūpaṃ dyauriva puṣyati nabhantāmanyake same || 
yasmin viśvāni kāvyā cakre nābhiriva śritā | 
tritaṃ jūtī saparyata vraje ghāvo na saṃyuje yuje aśvānayukṣata nabhantāmanyake same || 
ya āsvatka āśaye viśvā jātānyeṣām | 
pari dhāmāni marmṛśad varuṇasya puro ghaye viśve devā anu vrataṃ nabhantāmanyake same || 
sa samudro apīcyasturo dyāmiva rohati ni yadāsu yajurdadhe | 
sa māyā arcinā padāstṛṇān nākamāruhan nabhantāmanyake same || 
yasya śvetā vicakṣaṇā tisro bhūmīradhikṣitaḥ | 
triruttarāṇi papraturvaruṇasya dhruvaṃ sadaḥ sa saptānāmirajyati nabhantāmanyake same || 
yaḥ śvetānadhinirṇijaścakre kṛṣṇānanu vratā | 
sa dhāma pūrvyaṃ mame ya skambhena vi rodasī ajo na dyāmadhārayan nabhantāmanyake same || 
Next: Hymn 42