Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 40
इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम | 
येन दर्ळ्हा समत्स्वा वीळु चित साहिषीमह्यग्निर्वनेव वात इन नभन्तामन्यके समे || 
नहि वां वव्रयामहे.अथेन्द्रमिद यजामहे शविष्ठं नर्णां नरम | 
स नः कदा चिदर्वता गमदा वाजसातयेगमदा मेधसातये नभन्तामन्यके समे || 
ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः | 
ता उ कवित्वना कवी पर्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे || 
अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा | 
ययोर्विश्वमिदं जगदियं दयौः पर्थिवी मह्युपस्थे बिभ्र्तो वसु नभन्तामन्यके समे || 
पर बरह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत | 
या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे || 
अपि वर्श्च पुराणवद वरततेरिव गुष्पितमोजो दासस्य दम्भय | 
वयं तदस्य सम्भ्र्तं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे || 
यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा | 
अस्माकेभिर्न्र्भिर्वयं सासह्याम पर्तन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे || 
या नु शवेताववो दिव उच्चरात उप दयुभिः | 
इन्द्राग्न्योरनु वरतमुहाना यन्ति सिन्धवो यान सीं बन्धादमुञ्चतां नभन्तामन्यके समे || 
पूर्वीष ट इन्द्रोपमातयः पूर्वीरुत परशस्तयः सूनोहिन्वस्य हरिवः | 
वस्वो वीरस्याप्र्चो या नु साधन्त नो धियो नभन्तामन्यके समे || 
तं शिशीता सुव्र्क्तिभिस्त्वेषं सत्वानं रग्मियम | 
उतो नुचिद य ओजसा शुष्णस्याण्डानि भेदति जेषत सवर्वतीरपो नभन्तामन्यके समे || 
तं शिशीता सवध्वरं सत्यं सत्वानं रत्वियम | 
उतो नुचिद य ओहत आण्डा शुष्णस्य भेदत्यजैः सवर्वतीरपो नभन्तामन्यके समे || 
एवेन्द्राग्निभ्यां पित्र्वन नवीयो मन्धात्र्वदङगिरस्वदवाचि | 
तरिधातुना शर्मणा पातमस्मान वयं सयाम पतयो रयीणाम || 
indrāghnī yuvaṃ su naḥ sahantā dāsatho rayim | 
yena dṛḷhā samatsvā vīḷu cit sāhiṣīmahyaghnirvaneva vāta in nabhantāmanyake same || 
nahi vāṃ vavrayāmahe.athendramid yajāmahe śaviṣṭhaṃ nṛṇāṃ naram | 
sa naḥ kadā cidarvatā ghamadā vājasātayeghamadā medhasātaye nabhantāmanyake same || 
tā hi madhyaṃ bharāṇāmindrāghnī adhikṣitaḥ | 
tā u kavitvanā kavī pṛchyamānā sakhīyate saṃ dhītamaśnutaṃ narā nabhantāmanyake same || 
abhyarca nabhākavadindrāghnī yajasā ghirā | 
yayorviśvamidaṃ jaghadiyaṃ dyauḥ pṛthivī mahyupasthe bibhṛto vasu nabhantāmanyake same || 
pra brahmāṇi nabhākavadindrāghnibhyāmirajyata | 
yā saptabudhnamarṇavaṃ jihmabāramaporṇuta indra īśāna ojasā nabhantāmanyake same || 
api vṛśca purāṇavad vratateriva ghuṣpitamojo dāsasya dambhaya | 
vayaṃ tadasya sambhṛtaṃ vasvindreṇa vi bhajemahi nabhantāmanyake same || 
yadindrāghnī janā ime vihvayante tanā ghirā | 
asmākebhirnṛbhirvayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantāmanyake same || 
yā nu śvetāvavo diva uccarāta upa dyubhiḥ | 
indrāghnyoranu vratamuhānā yanti sindhavo yān sīṃ bandhādamuñcatāṃ nabhantāmanyake same || 
pūrvīṣ ṭa indropamātayaḥ pūrvīruta praśastayaḥ sūnohinvasya harivaḥ | 
vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantāmanyake same || 
taṃ śiśītā suvṛktibhistveṣaṃ satvānaṃ ṛghmiyam | 
uto nucid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīrapo nabhantāmanyake same || 
taṃ śiśītā svadhvaraṃ satyaṃ satvānaṃ ṛtviyam | 
uto nucid ya ohata āṇḍā śuṣṇasya bhedatyajaiḥ svarvatīrapo nabhantāmanyake same || 
evendrāghnibhyāṃ pitṛvan navīyo mandhātṛvadaṅghirasvadavāci | 
tridhātunā śarmaṇā pātamasmān vayaṃ syāma patayo rayīṇām || 
Next: Hymn 41