Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 38
यज्ञस्य हि सथ रत्विजा सस्नी वाजेषु कर्मसु | 
इन्द्राग्नीतस्य बोधतम || 
तोशासा रथयावाना वर्त्रहणापराजिता | 
इन्द्राग्नी तस्य बोधतम || 
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः | 
इन्द्राग्नी तस्य बोधतम || 
जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती | 
इन्द्राग्नी आ गतं नरा || 
इमा जुषेथां सवना येभिर्हव्यान्यूहथुः | 
इन्द्राग्नीा गतं नरा || 
इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम | 
इन्द्राग्नी आ गतं नरा || 
परातर्यावभिरा गतं देवेभिर्जेन्यावसू | 
इन्द्राग्नी सोमपीतये || 
शयावाश्वस्य सुन्वतो.अत्रीणां शर्णुतं हवम | 
इन्द्राग्नीसोमपीतये || 
एवा वामह्व ऊतये यथाहुवन्त मेधिराः | 
इन्द्रग्नी सोमपीतये || 
आहं सरस्वतीवतोरिन्द्राग्न्योरवो वर्णे | 
याभ्यां गायत्रं रच्यते || 
yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu | 
indrāghnītasya bodhatam || 
tośāsā rathayāvānā vṛtrahaṇāparājitā | 
indrāghnī tasya bodhatam || 
idaṃ vāṃ madiraṃ madhvadhukṣannadribhirnaraḥ | 
indrāghnī tasya bodhatam || 
juṣethāṃ yajñamiṣṭaye sutaṃ somaṃ sadhastutī | 
indrāghnī ā ghataṃ narā || 
imā juṣethāṃ savanā yebhirhavyānyūhathuḥ | 
indrāghnīā ghataṃ narā || 
imāṃ ghāyatravartaniṃ juṣethāṃ suṣṭutiṃ mama | 
indrāghnī ā ghataṃ narā || 
prātaryāvabhirā ghataṃ devebhirjenyāvasū | 
indrāghnī somapītaye || 
śyāvāśvasya sunvato.atrīṇāṃ śṛṇutaṃ havam | 
indrāghnīsomapītaye || 
evā vāmahva ūtaye yathāhuvanta medhirāḥ | 
indraghnī somapītaye || 
āhaṃ sarasvatīvatorindrāghnyoravo vṛṇe | 
yābhyāṃ ghāyatraṃ ṛcyate || 
Next: Hymn 39