Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 8 Index 
Previous 
Next 
Rig Veda Book 8 Hymn 37
परेदं बरह्म वर्त्रतूर्येष्वाविथ पर सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः | 
माध्यन्दिनस्य सवनस्य वर्त्रहन्ननेद्य पिबा सोमस्य वज्रिवः || 
सेहान उग्र पर्तना अभि दरुहः शचीपत इन्द्र विश्वाभिरूतिभिः | 
माध्यन्दिनस्य ... || 
एकराळ अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः | 
माध्यन्दिनस्य ... || 
सस्थावाना यवयसि तवमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः | 
माध्यन्दिनस्य ... || 
कषेमस्य च परयुजश्च तवमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः | 
माध्यन्दिनस्य ... || 
कषत्राय तवमवसि न तवमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः | 
माध्यन्दिनस्य ... || 
शयावाश्वस्य रेभतस्तथा शर्णु यथाश्र्णोरत्रेः कर्माणि कर्ण्वतः | 
पर तरसदस्युमाविथ तवमेक इन नर्षाह्य इन्द्र कषत्राणि वर्धयन || 
predaṃ brahma vṛtratūryeṣvāvitha pra sunvataḥ śacīpata indra viśvābhirūtibhiḥ | 
mādhyandinasya savanasya vṛtrahannanedya pibā somasya vajrivaḥ || 
sehāna ughra pṛtanā abhi druhaḥ śacīpata indra viśvābhirūtibhiḥ | 
mādhyandinasya ... || 
ekarāḷ asya bhuvanasya rājasi śacīpata indra viśvābhirūtibhiḥ | 
mādhyandinasya ... || 
sasthāvānā yavayasi tvameka icchacīpata indra viśvābhirūtibhiḥ | 
mādhyandinasya ... || 
kṣemasya ca prayujaśca tvamīśiṣe śacīpata indra viśvābhirūtibhiḥ | 
mādhyandinasya ... || 
kṣatrāya tvamavasi na tvamāvitha śacīpata indra viśvābhirūtibhiḥ | 
mādhyandinasya ... || 
śyāvāśvasya rebhatastathā śṛṇu yathāśṛṇoratreḥ karmāṇi kṛṇvataḥ | 
pra trasadasyumāvitha tvameka in nṛṣāhya indra kṣatrāṇi vardhayan || 
Next: Hymn 38