Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 101
तिस्रो वाचः पर वद जयोतिरग्रा या एतद दुह्रे मधुदोघम ऊधः | 
स वत्सं कर्ण्वन गर्भम ओषधीनां सद्यो जातो वर्षभो रोरवीति || 
यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे | 
स तरिधातु शरणं शर्म यंसत तरिवर्तु जयोतिः सवभिष्ट्य अस्मे || 
सतरीर उ तवद भवति सूत उ तवद यथावशं तन्वं चक्र एषः | 
पितुः पयः परति गर्भ्णाति माता तेन पिता वर्धते तेन पुत्रः || 
यस्मिन विश्वानि भुवनानि तस्थुस तिस्रो दयावस तरेधा सस्रुर आपः | 
तरयः कोशास उपसेचनासो मध्व शचोतन्त्य अभितो विरप्शम || 
इदं वचः पर्जन्याय सवराजे हर्दो अस्त्व अन्तरं तज जुजोषत | 
मयोभुवो वर्ष्टयः सन्त्व अस्मे सुपिप्पला ओषधीर देवगोपाः || 
स रेतोधा वर्षभः शश्वतीनां तस्मिन्न आत्मा जगतस तस्थुषश च | 
तन म रतम पातु शतशारदाय यूयम पात सवस्तिभिः सदा नः || 
tisro vācaḥ pra vada jyotiraghrā yā etad duhre madhudogham ūdhaḥ | 
sa vatsaṃ kṛṇvan gharbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti || 
yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jaghato deva īśe | 
sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme || 
starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ | 
pituḥ payaḥ prati ghṛbhṇāti mātā tena pitā vardhate tena putraḥ || 
yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ | 
trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam || 
idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat | 
mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devaghopāḥ || 
sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jaghatas tasthuṣaś ca | 
tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ || 
Next: Hymn 102