Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 100
नू मर्तो दयते सनिष्यन यो विष्णव उरुगायाय दाशत | 
पर यः सत्राचा मनसा यजात एतावन्तं नर्यम आविवासात || 
तवं विष्णो सुमतिं विश्वजन्याम अप्रयुताम एवयावो मतिं दाः | 
पर्चो यथा नः सुवितस्य भूरेर अश्वावतः पुरुश्चन्द्रस्य रायः || 
तरिर देवः पर्थिवीम एष एतां वि चक्रमे शतर्चसम महित्वा | 
पर विष्णुर अस्तु तवसस तवीयान तवेषं हय अस्य सथविरस्य नाम || 
वि चक्रमे पर्थिवीम एष एतां कषेत्राय विष्णुर मनुषे दशस्यन | 
धरुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार || 
पर तत ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान | 
तं तवा गर्णामि तवसम अतव्यान कषयन्तम अस्य रजसः पराके || 
किम इत ते विष्णो परिचक्ष्यम भूत पर यद ववक्षे शिपिविष्टो अस्मि | 
मा वर्पो अस्मद अप गूह एतद यद अन्यरूपः समिथे बभूथ || 
वषट ते विष्णव आस आ कर्णोमि तन मे जुषस्व शिपिविष्ट हव्यम | 
वर्धन्तु तवा सुष्टुतयो गिरो मे यूयम पात सवस्तिभिः सदा नः || 
nū marto dayate saniṣyan yo viṣṇava urughāyāya dāśat | 
pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt || 
tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ | 
parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ || 
trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā | 
pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma || 
vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan | 
dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra || 
pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān | 
taṃ tvā ghṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke || 
kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi | 
mā varpo asmad apa ghūha etad yad anyarūpaḥ samithe babhūtha || 
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam | 
vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ || 
Next: Hymn 101