Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 7 Index 
Previous 
Next 
Rig Veda Book 7 Hymn 82
इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यछतम | 
दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पर्तनासु दूढ्यः || 
सम्राळ अन्यः सवराळ अन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू | 
विश्वे देवासः परमे वयोमनि सं वामोजोव्र्षणा सं बलं दधुः || 
अन्वपां खान्यत्र्न्तमोजसा सूर्यमैरयतं दिवि परभु || 
म | 
इन्द्रावरुणा मदे अस्य मायिनो.अपिन्वतमपितः पिन्वतं धियः || 
युवामिद युत्सु पर्तनासु वह्नयो युवां कषेमस्य परसवे मितज्ञवः | 
ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे || 
इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्यमज्मना | 
कषेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते || 
महे शुल्काय वरुणस्य नु तविष ओजो मिमाते धरुवमस्य यत सवम | 
अजामिमन्यः शनथयन्तमातिरद दभ्रेभिरन्यः पर वर्णोति भूयसः || 
न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन | 
यस्य देवा गछथो वीथो अध्वरं न तं मर्तस्य नशते परिह्व्र्तिः || 
अर्वां नरा दैव्येनावसा गतं शर्णुतं हवं यदि मे जुजोषथः | 
युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यछतम || 
अस्माकमिन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कर्ष्ट्योजसा | 
यद वां हवन्त उभये अध सप्र्धि नरस्तोकस्य तनयस्य सातिषु || 
अस्मे इन्द्रो वरुणो मित्रो अर्यमा दयुम्नं यछन्तु महि शर्मसप्रथः | 
अवध्रं जयोतिरदितेरताव्र्धो देवस्य शलोकं सवितुर्मनामहे || 
indrāvaruṇā yuvamadhvarāya no viśe janāya mahi śarma yachatam | 
dīrghaprayajyumati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ || 
samrāḷ anyaḥ svarāḷ anya ucyate vāṃ mahāntāvindrāvaruṇā mahāvasū | 
viśve devāsaḥ parame vyomani saṃ vāmojovṛṣaṇā saṃ balaṃ dadhuḥ || 
anvapāṃ khānyatṛntamojasā sūryamairayataṃ divi prabhu || 
m | 
indrāvaruṇā made asya māyino.apinvatamapitaḥ pinvataṃ dhiyaḥ || 
yuvāmid yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñavaḥ | 
īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe || 
indrāvaruṇā yadimāni cakrathurviśvā jātāni bhuvanasyamajmanā | 
kṣemeṇa mitro varuṇaṃ duvasyati marudbhirughraḥ śubhamanya īyate || 
mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvamasya yat svam | 
ajāmimanyaḥ śnathayantamātirad dabhrebhiranyaḥ pra vṛṇoti bhūyasaḥ || 
na tamaṃho na duritāni martyamindrāvaruṇā na tapaḥ kutaścana | 
yasya devā ghachatho vītho adhvaraṃ na taṃ martasya naśate parihvṛtiḥ || 
arvāṃ narā daivyenāvasā ghataṃ śṛṇutaṃ havaṃ yadi me jujoṣathaḥ | 
yuvorhi sakhyamuta vā yadāpyaṃ mārḍīkamindrāvaruṇā ni yachatam || 
asmākamindrāvaruṇā bhare-bhare puroyodhā bhavataṃ kṛṣṭyojasā | 
yad vāṃ havanta ubhaye adha spṛdhi narastokasya tanayasya sātiṣu || 
asme indro varuṇo mitro aryamā dyumnaṃ yachantu mahi śarmasaprathaḥ | 
avadhraṃ jyotiraditertāvṛdho devasya ślokaṃ saviturmanāmahe || 
Next: Hymn 83